This page has not been fully proofread.

वतीयोऽङः ।
 
एप बोल हनूमता विरचिते श्रीमन्महानाटके,
वीर योयुतरामचन्द्रचरित प्रत्युते विक्रमैः ।
मिश्र योमधुसूदनेन कविना सन्दर्भ्य सज्जोकते,
वैदेहीसुरताभिधोऽत्र गतवानको द्वितीयो महान् ॥ ६६ ॥
 
तृतीयोऽङ्कः ।
 
भुक्का भोगान् सुरम्यान् कतिपयदिवसान् राघवो ध
साईं वर्डिणुकामः श्रवणमुनिपितुः प्राप हा ! शापकालम् ।
 
[८३]
 
प्रवेशो यस्याः ता कुक्कुटशब्दान् शृखतीमिति भावः, श्रोतु-
पत्नीम् श्रपूजयत् अर्चयामास, प्रशश सेत्यर्थ, विड़ालाश्च कुक्कु-
टानां शब्द श्रुत्वैव तान् घ्नन्ति ततश्च तदभावात् प्रभातज्ञान-
विरहेण अजस्रमहं प्रवत्त इति कामकेलेराशय इति बोध्यम् ।
वसन्ततिलकं वृत्तम् ॥ ३२ ॥
 
एप इति । वैदेही सोता तस्याः सुरतं सम्भोगः अभिधा
 
यस्य तथाभूतः । अन्यत् सुगमम् ॥ ६३ ॥
 
इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता
महानाटक द्वितीया व्याख्या समाप्ता ॥ २ ॥
 
भुक्वोति । राघवो रामः धर्मपला सोतया साईं वर्धिष्णु-
काम: प्रष्टइहृष्ण: समित्यर्थः, कतिपयदिवसान्, अत्यन्तसंयोगे