This page has not been fully proofread.

[३]
 
महानाटकम् ।
 
सुरत-रसंवगाया राघवस्य मियाया
हरति हृदयतापं कापि दिव्या स्तनयोः ॥ ६१ ॥
 
आगामिदोर्धविरई चिरमादिराठोत्
ज्ञात्वेव रईभवनेऽगुसकामकेलि ।
युवा तथा गिरमपूरयदुतसन्तोम्
उद्गीर्षकर्णरमणां चरणायुधानाम् ॥ ३२ ॥
 
मम्पुटाख्यः ॥" इति । अत एव सुरतरसेन वथा वशङ्गता तस्याः
प्रियाया: सोतायाः दिव्या कापि अनिर्वचनीया स्तनयोः
कुचोभा राघवस्य रामस्य हृदयतापं हरति नाशयति, सुख-
मतिमात्रं जनयतीत्यर्थ: । एतच दुःखाभाव एव सुखमिति
मतानुसारादुक्तम् । मालिनी वृत्तम् ॥ ६१ ॥
 
11
 
आगामीति । रङ्गभवने सुरक्षागारे अद्भुतकाम केलि
अद्भुतसुरतोत्सवःतयोरिति शेप, आगामिदीर्घविरई दण्डका
रगामवेशात् रावणहरगोनेति भावः, नात्वेव चिरं दोर्घकालं
व्याप्य भाविगसीत् समपद्यतेत्यर्थः, तथा उल्लसन्तो विवई-
माना मती चरणायुधानां कुक्कटानाम् उही कर्णाभ्यां रम
सुरतोत्सबमनोहरवचनसुखं यथा तथाभूतां सुरतमुख विधोधिनी
मिति भाव, गिरं वाचं, प्रभातसूचिकामिति भावः त्वा
अपूरयत् पूर्णतामगमत् (गुरतव्यापारी निवृत्त इति भावे: ।
युवा तथा गिरमपूरयदल्लसन्तीमुद्री करमणामित्य श्रुत्वा
तयोगिरमपूजयदोपलो मुहीकरणामिति पाठे
तयोः मीतारामयोः गिरम् अन्योऽन्यानुरागवतीमिति
श्रुत्वा आकण्यैवेत्यत्प्रेचा, चरणायुधानां कुक्क टानाम् उद्गोम
उदोरितं वचनं, प्रभातसूचकमिति भावः तस्य कर्णयोः मर
 

 
भावः,
 
T