This page has not been fully proofread.

द्वितीयोऽहः ।
 
सोतां मनोहरतरां गिरमुहिरन्ती
मालिङ्गर तंत्र वुभुजे परिपूर्णकामः ।
रोमस्तया, विभुवनेऽपि यथा न कोऽपि
 
4
 
रामां भुनक्ति वुभुजे न च भोच्यतोशः ॥ ६० ॥
मृदुसरभिसुवर्णस्फीतकतापुटोद्य-
मलितभुजलतायाः सम्युटालिङ्कितायाः ।
 
धावा विधावा गुरु कृतमपि मे मम वदनम्
मण्डलं वा ग्राम्बाद्य पानेन दर्शनेन चानुभूय
कतरनोर्गुरु इत्यवधार्थ्यताम् ; गुणातिरेक एक गौरव-
हेतुरिति भावः । मालिनी वृत्तम् ॥ ५८ ॥
 
[si
]
 
+]
 
अस्मृतरश्मे-
fण
 
सोतामिति । रामः तत्र शयनम न्दिरे मनोहरतराम् अति
मनोहरां, वाचमित्यस्य सोतामित्वस्य च विशेषणं, गिरं
वाचम् उहिरन्तोम् आलपन्त सोताम् आलिङ्गर परिपूर्ण-
काम: परिहप्तमनोरथः - सन् तथा वभुजे भुक्तवान् यथा
विभुवने विलोक्या कोऽयोगः प्रभुः रामां कान्तां न भुक्ति,
न बुभुजे न च भोयति, (कालत्रयातीतं रामस्य सोतासम्भोग
सुखमिति भावः । वसन्ततिलकं वत्तम् ॥ ६० ॥
 
मृहिति । नेदुः कोमलः सुरभिः सुगन्धः सुवर्षः काञ्चन-
वत् शोभनवर्णः स्फोत: मांसल: य: कतापुर: बाहुमूल-
मित्यर्थ, तस्मात् उद्यन्तो उदयमाना ललिता मनोहारियो,
"चलितं विपु सुन्दरम्" इत्यमरः, भुजलता यम्याः तथाविधायाः
सम्पुटेन सम्पुटास्येन रमणव्यापारविशेषेण आलिङ्गिता तस्याः;
उत्तष्ठ - "उत्तानसुप्तप्रमदोपरिस्थ: कत्तां समाव यदूक
युग्मम् । सम्मर्दयान स्तुममण्डलं यट्टमेत म स्यात् किल