This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
अवावसरे । पृथुलजघनभारं मन्दमान्दोलयन्तो
 
मृदुचलटलकान्ता प्रस्फुरत्कर्णपूरा ।
प्रकटितभुजमूलादर्शितस्तन्यलीला
 
प्रमदयति पतिं द्राक् जानकी व्याजनिद्रा ॥ ५१
श्रीरामपादाः ।
निद्राणम्लोनितम्बाम्बरहरणरणन्मेखलारावधावत्-
[७५]
 
कन्दर्पावडवाणव्यतिकरतरलाः कामिनो यामिनीषु ।
 
हन्तमात्रावशिष्टः कुसुमेपो: कामस्य शर इव निमग्नः लक्ष्यते
दृश्यते । उत्प्रेक्षालङ्कारः । मानिनो ह्त्तम् ॥ ५० ॥
 
यथा तथा
 
पृथुलेति । पृथुन: विशाल: जघनभारः, कटिपुरोभागः
तं मन्दं यथा तथा आन्दोलयन्ती मञ्चालयन्ती मृदु मन्दं
तथा चलत् सन्दमान: अलकानां चूर्णकुन्तलानाम्,
"अलकाचूर्णकुन्तलाः" इत्यमरः अन्तः प्रान्तटेशः यस्याः तथोक्ता
•प्रस्फुरन् प्रकर्येण उल्लमन् कर्णपुर: कर्णभूपणं यस्याः सा
प्रकटितया अनाष्टतयेत्यर्थः, भुजमूलया दर्शिता स्तुनयोरियं
स्तन्या स्तनसम्पन्धिन लीला विलासः यया तथाभूता व्याजेन
कपटेन निद्रा यस्याः मा छद्मनिमोनितेति भावः, जानकी
द्राक् झटिति पतिं रामं प्रमढयति प्रकर्पेग उल्लामयतीत्यर्थः 7
मृदु चनटलकान्तेत्यव प्रयुचलदलकाग्रेति पाठान्तरम् । मालिनी
 
वृत्तम् ॥ ५१ ॥
 
निद्राणेति । यामिनी रात्रिषु ते प्रसिद्धाः कामिन : सकामाः
श्रीरामपादाः श्रीराम इति भावः, निद्रामा निद्रावती या स्त्री
पत्नो, सोतेत्यर्थः, तम्या नितम्बात् अम्बरहरगोन वसनहरणेन
 
रणन्ती खनन्तो या मेखला काची तम्या रावेण रणनेन धावन्