This page has not been fully proofread.

[७४]
 
महानाटकम् ।
 
तत्र सोतावचःस्थलस्यं भ्रमरमवलोक्य । (क)
मदनदहनशुप्यतुलान्तकान्ताकुचान्त-
हंदि मलयजप गाढ़बडाखिलाडि: ।
उपरि विततपक्षो लक्ष्यतेऽलिर्निमग्नः
पर इव कुसुमेपोरेष पुडावशेषः ॥ ५० ॥
 
स्थापितं पाणिपद्म' करकमलं यया तथाभूता छद्मना छलेन
ता होता निद्रा यया ताहणी अत एव निर्गमशङ्कया
चित्तस्थितो यो रामचन्द्रः तं संरुन्धतीव वहिर्गन्तुमददतोवेति
भावः, भाति स्म राज । छझाप्तनिद्रा हरिणायताचीन्यत्र
सञ्जातनिद्रा सरसोरुहाचीति पाठान्तरं सुगमम् उत्प्रेचा
Jलङ्कारः। उपजाति वृत्तम् ॥ ४८ ॥
 
( क ) तत्र सोतावन्त:स्थलस्थं भ्रमरमवलोकोत्यत्र तत्र
मैथिलसुतोरःस्थल निक्षिप्तयतकर्दमे सदa भ्रमर-
मालोक्येति पाठे मैथिलसुता सोता तस्याः उर. स्थले वचसि
निक्षिप्तः निहितः यः यचकर्दम यक्षाणां प्रियः कर्दम:
"कुटुमागुरुकस्तूरी कर्पूरं चन्दनं तथा । महासुगन्धमित्युक्त
नामतो यचकर्दमः ॥" इत्युक्तो गन्धचूर्ण विशेषः तत्र ।
 
T
 

 
मदनेति । मदनदहनेन कामाग्निना शप्यन्तौ अत एव
लाती यो कान्तायाः सोतायाः कुचौ स्तनौ तयोरन्तर्ह दि
मध्यदये मलयजपडे चन्दनपढे गाढ़ं यथा तथा बडा लग्नाः
अखिला ममग्रा भड्घयः चरण यस्य तथोक्श उपरि तितो
विस्तृत पक्षौ येन यस्य वा सः अलिः भ्रमरः एषः पुडावशेषः,