This page has not been fully proofread.

द्वितोयोse: ।
 
रामोऽब्रवोदय ग्टहाण मुखेन वाले ।
तच्झना तदधरं मधुरं प्रपातुम् ॥ ४७ ॥
मन्द मन्द जनकतनया का चतुर्धा विधाय
स्वरें ज तदधरमध प्रेमतो मोनिताची ।
मेने तस्त्रास्तदनु कवलातू धम्मकामार्थमोचान्
राम काम मधुरमधर ब्रह्म पोवापि तस्या ॥ ४८
सुप्ताया सोताया राम ।
 
भाति स्म चित्तस्थितरामचन्द्र संरुन्धतो निर्गमथइयेव १
स्तनोपरि स्थापितपाणिपद्मा, छद्माप्तनिद्रा हरियायताची ॥४८॥
 
[७३]
 
विश्वस्य निधाय तच्छ्झना तस्य ताम्वनवोटिकाप्रदानच्छले म
मधुरं तस्या' अधरम् अधरामृत प्रपातु प्रकर्षेण प्रासादयितुम्
अधि वाले ! मुग्धे सोते ! मुखेन गृहाण इति यत्रवोत् ।
घसन्ततिलकं वृत्तम् ॥ ४७ ॥
 
मन्दमिति । जनकतनया सोता ता वोटिका चतुर्धा
विधाय विभन्य तस्य रामस्य अधरमधुनि यत् प्रेम अनुराग
तस्मात् मन्द मन्द गर्ने गर्ने खरं स्वाभिमत यथा तथा जड़े
तो जग्राहेत्यर्थ (एकदैव ग्रहणे तदधरमधुन सम्यगलाभ
 
1
 
इति मन्दं मन्दमित्युक्तम् । तदनु तदनन्तर तदुग्रहयात् परं
मोलिताची तदधरस्पर्शरसात् आमोलितलोचना सतो तस्या
वोटिकायाः कवलान् ग्रासान्, चतुर इति भाव, धर्मकामार्थ-
मोक्षान् चतुर्वर्गान, तत्माप्तिसमानिति भाव, रामोऽपि तस्याः
मधुरम् अधरं पोत्वा तमेवावरं ब्रह्म ब्रह्मानन्दसममिति भाव,
मेने - एतदधिक ब्रह्मसुखं नास्तीत्वमन्यत । मन्दाक्रान्ता
वृत्तम् ॥४८॥
 
हरियायताची नगाची सोता स्तनयोरुपरि
 
भातीति ।
 
म-७