This page has not been fully proofread.

[७२'
 
महानाटकम् ।
 
अन्योऽन्य यूनो
बाहुपाशग्रहगरसभराशोलिनोस्तृव
भूयोभूय प्रभूताभिमतफलभुजोर्नन्दसोजत एपः ।
ससारो गर्भसारो नव इव मधुरालापिनो कामिनोमी
 
गाठञ्चालिङ्गा गाठ स्वपिहि न हि न होति चुतो बाहुबन्धः ॥४६॥
वक्त तत फमिलतादलवोटिका स्व
विन्यस्य चन्दन घनाकृत पुगगर्भाम् ।
 
मेति पाठे इति व्याहस्ती कथयन्ती जनकतनयामित्यस्य
विशेषणम पर्यहं जगामेव्यन्वय मन्दाक्रान्ता वृत्तम् ॥ ४५ ॥
 
अन्योऽन्यमिति । तत्र सम्भगसमये अन्योऽन्यं परस्परं
बाहुपाशाविक तयोर्ग्रह धारणे यो रसभर रागातिशय.
औत्सुक्यातिरेक इत्यर्थ तम् आभोलतयः सम्यक् प्रकटयत
इत्यर्थ तयो भूयो भूय पुन पुन पसूत प्रचुरम् अभिमतम्
इष्ट फल सुरतसुखं भुजाते इति तयो अतएव नन्दतो.
आनन्दातिशयमनुभवतो यूनो तरुपयो गाढ गाढम् अति
मात्रमित्यर्थ, माम् श्रालिङ्ग स्वपिहि निद्राहि, नहि नहीति
च मधुरालापिनो मनोहरे जल्पतोः कामिनो सौतारामयोः
- सर्भे पन्त मार: उत्कर्ष, सुखाविशय इति भाव, यस्य तथाभूतः
अतएव नव एव संसार एष जात, बाहुबन्ध: परस्पर बाहु
 
सर्वेष. प्युत शिथिलता गत निद्रावैयादिति भावः । मन्दा-
T
 
{
 
क्रान्ता वृत्तम् ॥ ४५ ॥
 
वक्त इति । खत किञ्चिविद्रावेशानन्तरं राम व वक्त
वदने चन्दनेन घनेन कर्पूरेण च आहेत. संयुक्तः पूग. गुवाक
गर्भ अन्तर्यस्या वां फलितादलवोटिक ताम्बूलीदलवोटिकां
 
Onk