This page has not been fully proofread.

द्वितीयोऽद्धः ।
 
सम्भोगारम्भकुम्भः कुमुदवनबधूरोध निद्रादरिद्रो
 
एनः चोरोदजन्मा जयति रतिपतेर्वाणनिर्माणमाणः ॥ ४४ ॥
 
सखोपु गतासु ।
 
कृत्वा जनकतनयां, हारेकोटे स्तटान्तात्
 
पर्थ्यङ्काई विपुलपुलकां राघवो नम्रताम् ।
बाणान् पञ्च प्रवदति जनः पञ्चायोऽप्रमाणे-
र्वाणे: किं मां प्रहरति, शनैर्व्याहरवानिनाय ॥ ४५ ॥
 
[१]
 
संहारे चक्रं चक्राकारास्त्रविशेषः, कान्तानां सम्भोगस्य माचो
साचाहूटा । कान्तासंयोगसाचोति' पाठान्तरम् । गगनमेव
मरः सरोवरः तस्मिन् जायते इति तयोक्तः राजहंसः हंस-
विशेष:, यहा राजा चन्द्रः हंसः इव राजहंसः । सम्भोगस्य
शृद्वारस्य आरम्भे कम्मणि कुम्भः पूर्णकलसः कुमुदवनान्येव अध्वः
नाये: तासां रोधो निमौलनमेव निद्रा ता दरिद्राति अपनय-
तीति तथोक्तः रतिपते: कामस्य बाग्यानां शराणां निर्माण भाग:
तोचणीकरणपावाणः चोरोदजन्मा चोरसागरज: देव: चन्द्रः
जयति विराजते । स्रग्धरा वृत्तम् ॥ ४४ ॥
 
श्रद्धेकत्वेति । द्वारकोटे: डारमान्तस्य तटान्तम् अग्र-
भावात्, तलान्तादिति पाठेऽपि तथैवार्थः, विपुलपुलकां कान्त-
म्पर्गेन सज्ञातबहुलोमाञ्चामित्यर्थः, नम्रवक्तां लज्जया भव-
नतवदनां जनकतनयां सोताम् अडेक्त्वा राघवः, जनो
लोकः पञ्चत्राणान् कामस्येति शेषः प्रवदति कथयति, किन्तु
पञ्चबाणः काम: प्रमाणैः असंख्यंः बाणैः मां किं कथं प्रहरति
इति भनेमन्द मन्दं व्याइरन् सन् पर्यहा भय्यो सङ्गम्
पानियाय नीतवान्, व्याहरवा निनायेत्यव व्याहरन्तीं जगा-