This page has not been fully proofread.

[७० ]
 
महानाटकम् ।
 
श्रीरामः सखों प्रति ।
 
कर्पूरैः किमपूरि, किं मलयजैरा लेपि, किं पारदैः
प्रतालि, स्फटिकान्तः किमघटि द्यावापृथिव्योर्वपुः ।
एतत्तर्कय कैरेवलमहरे शृङ्गारदोचागुरौ
 
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढ़ तुपारत्विपि ॥ ४३ ॥
पञ्जरस्था सारिका सखोनां समन्दिरगमनाशिषं पठति ।
चक्रक्रोडालतान्तस्तिमिरचयच मूस्फारसंहार चक्रं
कान्तासम्भो( यो )गंसात्री गगनसरसिजो राजते राजहंसः ।
 
1
 
कर्पूरैरिति । कैरवाणां कुमुदानां लमं क्लान्तिं मालिन्य-
मित्यर्थः, हरतोति तथोके कैरवविकासिनीत्यर्थः, शृङ्गारस्य
आदिरस्य दोचा उपदेश नियमो वा तस्या गुरुराचार्य,
तस्मिन् दिगेव कान्ता तस्या सुकुर: दर्पणः तस्मिन् चकोराणां
सुहृद बान्धवः तस्मिन् तुषारत्विपि शोतरश्मोढ़ प्रकटतां
गते सति द्यावापृथिव्योः वपु शरीरं विभाग इति यावत्
कर्पूर: अपूरि किम् ] पूरितं किम् ? मलयजैः चन्दनै. चालेपि
किम् ? आन्तिमं किस ? पारदे: बदाख्यैर्धातुभिः अचालि
किम् ? चालितं किम् ? स्फटिकान्त: स्फटिकमणि विशेषैः
अघटि किम् १ रचितं किम् ? एतत् तर्कय । शत्र प्रकृते चन्द्र-
किरणव्यासजगति कर्पूरादिपूरिततया संशय इति सन्देहा
लङ्कार, तदुक्तं दर्पणे - "सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभो-
त्थित." इति लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ ४३ ॥
 
चक्रेति । चक्राणां चक्रवाकाणं क्रीड़ायाः कृतान्तः यमः
तैयां रात्रिविरहेण विच्छेदकत्वादिति भावः। तिमिरचयानाम्
अन्धकारचयानां या चमू: मेना तस्याः स्फारस्य विस्तारस्य