This page has not been fully proofread.

[६५)
 
महानाटकम् ।
 
प्राचीमागे सरागे, धरणिविरहियोकान्तवको समुद्रे,
निद्रालौ नीरजाली, विकसति कुमुदे, निर्विकारे चकोरे ।
श्राकाशे सायकाशे, समति सममिते, कोकलोके सोके,
 
कन्दप मन्ददर्पे, वितरति किरणान् शर्वरोसार्वभौम: ॥ ३८ ॥
 
मन्दिरमिति शेष । 'रामं कामं गुरुजनगिरा मन्दिरं सुन्दरं स्व
रम्भोरुस्तं जनकतनया नन्दयन्ती जगाम ॥" इति पाठे रम्भे इव
करू यस्याः सा जनकतनया गुरुजनगिरा श्वश्रवचनेनेत्यर्थः
तं राम कामम् अत्यर्थं नन्दयन्तो सतो स्व सुन्दरं मनोहरं
मन्दिरं, यहा सुन्दरमिति राममित्यस्य विशेषणम् । जगमित्य-
न्वय । मन्दाक्रान्ता वृत्तम् ॥ ३८ ॥
 
प्राचीभागे इति । रागो लौहित्यम् अनुरागश्च तेन सह वर्च-
मानः साग, तस्मिन् धरण पृथिवी एव विरहिणी रविरूप
पतिविरहादिति भाव, तस्या, कान्त मलिन विरहदु. खात्
तिमिरोहमाचेति भावे, व वदनं प्रारम्भश्च यस्मिन् तथाभूत
अतएव समुद्रे अप्रकाशे प्राचीभागे पूर्वदिग्भागे तरणिविरहिणि
क्रान्तमुद्रे समुद्रे इति पाठे तरणि सूर्य: तद्विरहिणि तदियो-
गिनि किन्तु सराग सानुरागे परपुरुषरूपचन्द्रानुरागिणि सति
एतन प्राच्या साधारण नायिकात्व गम्यते । समुद्रे जलधी कान्ता
प्राप्ता मुद्रा चन्द्रदर्शनजतित उल्लास: येन तथोक्त इत्यर्थ ।
नोरजाना कमलानाम् आली पड्को निदालो निद्राविधेये
निमोलितायामित्यर्थ., कुमुदे विकसति विकास गच्छति,
विकमितकुमुदे इति पाठे विकसित कुमुदं विकसितकुमुद
सम्मिन् । चकोरे चन्द्रागृतपानलुब्धे इति भाव, निर्विकारे
विपादशून्ये उल्लमतीति भाव, आकाशे मोकाशे