This page has not been fully proofread.

प्रथमोऽङ्कः ।
 
[५]
 
मनोऽभिरामं नयनाभिरामं, वचोऽभिरामं श्रवणाभिरामम् ।
सदाभिरामं संतताभिरामं, वन्दे सदा दाशरथिञ्च रामम् ॥ ६ ॥
योरामचन्द्र भुवि विश्वस्तृत कोर्त्तिचन्द्र ।
स्मैरास्यचन्द्र रजनोचरपद्मचन्द्र । ।
 
आनन्दचन्द्र । रघुवंश समुद्रचन्द्र !
मोतामन: कुमुदचन्द्र । नमो नमस्ते ॥ ७ ॥
 
विप्रप्रियं ब्राह्मणप्रोतिक, धार्मिक धमत्यादिविहित कम्म
तव रतः तं, राजेन्द्र राजश्रेष्ठं सत्यसन्धं सत्यप्रतिज्ञं, दशरथतनय
दाशरथिं, श्योमनं दूर्वाटलवत् श्यामं, शान्तमूर्त्ति सौम्यकलेवरं,
लोकाभिरामं लोककान्त, रघुकुलतिलक रघुवंशावतंस्, राघवं
रघो: अपत्यं पुमान् राघव तं रघुवंशधरं, रावणारि रावणसूदन
रामं वन्दे प्रणमामि । स्रग्धरा वृत्तम् ॥ ५ ॥
 
मनोभिराममिति।
 
मनोभिरामं हृदयप्रियं, नयनाभिरामं
चक्षु. प्रोगानं, वचोभिरामं वचनसुन्दरं, मधुरवाचमित्यर्थ, श्रवणा
भिराम श्रुतिमुखप्रदं नामश्रवणादिति भावः, संदाभिरामं
सततसुन्दरं, सर्तताभिरामं मन्ततसुखदं, दाशरथिं दशरथतनयं
रामं, मदा सर्व्वस्मिन् काले च, वन्दे प्रणमामि । उपजातिवृत्तम्
इन्द्रोपेन्द्रवत्रयोः ममोलनात्, तदुक्तं छन्दोमचर्य्याम् "अनन्तरो
दोरितमभाजो पादौ यदीयावुपजातयस्ता." इति ॥६॥
 
.
 
योरामेति । श्रीरामचन्द्र भुवि पृथिव्यां विश्व प्रसिद्ध,
विस्तृत इति पाठान्तरं, कीर्त्तिचन्द्र: यश:शशाइ यस्य तत्-
मस्यदिः । रं ममन्दहामं विकम्खरच भास्यं वदनमेव चन्द्रो
यस्य तथाभूत तत्सम्बुद्धि रर्जनोचरा राचसा एव पद्मानि
 
तेर्पा चन्द्र सङ्कोचक इति भाव तत्सम्बुद्धि: । आनन्दचन्द्र
 
J