This page has not been fully proofread.

हितोयोऽडः ।
 
रामो यामत्रयमपि कथं मारनाराचभित्रो
 
नोत्वा सद्यः स्वरथ-तुरगान् ताड़यामास दण्डैः ॥ ३० ॥
अस्तं याते सपदि नलिनोबान्धवे, सिन्धुपुत्रे
प्राचीभागे सरसमुदिते पकनारङ्गकल्पे ।
रामः कामं गुरुजन गिरा मन्दिरे सङ्गतोऽभूत्,
वामोरुस्तं जनकतनया नन्दयन्ती जगाम ॥ ३८ ॥
 
[५]
 
सर्वान् गुरुजनान् मूहू नत्वा यामवयं महस्वयं कथमपि
कृच्छ्रे नीत्वा अतिवाह्य मारस्य कामस्य नाराचेन अगा
भिन्नः बिदः प्रतीव कामगरातं इत्यर्थः,) सद्यः दण्डैः खरथस्य
तुरगान् भवान् ताड़यामास आजवान । कथं सूर्याखाः
गोघ्र भगवन्तं सूर्यं न नयन्तीति क्रोधेन तज्जातीयानेतान्
ताड़ितान् दृष्ट्वा सूर्याभ्वाः स्वयमेव वुड्डा इतगामिनो भवि-
प्यन्ति इति भावः ) ( एप: लोको-न- समोचीनः परं पाश्चात्य-
पुस्तके इष्ट इत्युद्धृतः ॥ ३७ ॥
 
अस्तमिति । नलिनीबान्धवे पद्मिनीकान्ते सूव्यें मपटि
शोघ्रं, मुकुलनलिनीबान्धवे इति पाठे मुकुलिताता नलिनीना
वान्धवे विकास हेतावित्यर्थः, अस्तं याते तथा पक्कनारङ्गकल्पे
परिणतनारङ्गफलसहमे सिन्धुपु चन्द्रे प्राचीभागे पूर्वदिग-
भागे सरलं सविलासं यया गया उदिते मति प्रमदमुदितै,
पकनारङ्ग पिङ्गे इति पाठे प्रमदं प्रोल्लामं यथा तथा, पच-
नारङ्गवत्पिङ्ग पिङ्गलः तस्मिन् । रामः गुरुजनानां पिता-
दोनों गिरा वचसा मन्दिरे शयनागारे इत्यर्थः कामं स्वच्छन्दं
सद्भुतः उपस्थितः अभूत् । वामौ सुन्दरौ ऊरु यस्याः मा
जनकतनया सोता तं रामं नन्दयन्ती तोषयन्ती जगाम तुदेव..
 
1