This page has not been fully proofread.

हितोयोऽसः ।
 
[३]
 
झात्वा प्रभाव रघुनन्दनस्य, तदङ्ग मालिङ्ग ततोऽपि गाढ़म् ।
विन्यस्य तस्मिन् ज॑मदग्निसूनुस्तेजो, महाघववधाब्रिष्टत्तः ॥३३॥
ययो रामं परिष्व (त्य) ज्य भार्गवः स्वीयमाश्रमम् ।
राजापि सह रामाद्यैः पुर्व रुत्तरकोशलाम् ॥ ३४ ॥
रुवा गतिं परशुराम-सुनेः स नाकोम्
आमन्त्रा सर्वसुजनान् पिटमाटवंश्यान् ।
 
अकपटं निरुपधीत्यर्थ:, दानम् अवधि यस्य तथाभूतः । (अन्ये
भूमिदातारः भूमेरुपस्वत्वमेव न्यजन्ति न तु तदधिकार, भार्ग.
वस्तु सर्व पृथिवीं विप्राय प्रतिपाद्य समुद्रमपसार्थ्य तदैकदेश-
मधितिठतीत्यस्य दानस्य निर्याजत्वमिति भावं, अतः लोका-
न्तरम् अलोकिकं किं किं न ? सुर्वमेव भवतः अलोकसामान्य-
मित्यर्थः । जन्मगुरुवोर्थत्यागैर्भवादृशः कोऽपि नास्तीति भावः
गार्टनविक्रीडितं वृत्तम् ॥ ३२ ॥
 
-
 
ज्ञात्वेति । ततोऽनन्तरं जमदग्निसूनुः रघुनन्दनस्य रामस्य
प्रभावं सामर्थ्य ज्ञात्वा विदित्वा, झालावतारमिति पाठान्तरं,
तदन रामाङ्गम् अतिगाढ़ यथा तथा आलिङ्गा तस्मिन् रामाङ्गे
तेज प्रतापं विन्यस्य समर्प्य निधायेत्यर्थ, महतां चत्राणां
वधात् महत्चवत्रधादिति पाठे महदिति तेजोविशेषणम् ।
निवृत्त: विरतः । उपजाति वृत्तम् ॥ २३ ॥
 
ययाविति । भार्गव: रामं परिष्वज्य आलिङ्ग परित्यज्येति
पाठान्तरं स्वोयमाश्रमं, राजापि दशरयोऽपि रामाद्यैः पुत्रैः
सह उत्तरकोशलाम् अयोध्यां ययौ गतवान् । अनुष्टुप
वृत्तम् ॥ ३४ ॥
 
रुति । स रामः परशराम एव मुनिस्तस्य नाकीं नाक-