This page has not been fully proofread.

[६३]
 
महानाटकम्
 
जामदग्न्यचरणे निपतितो रामः ।
 
" उत्पत्तिर्जमदग्नितः, स भगवान् देवः पिनाकी गुरुः,
वीर्य्यं यत्तु, न तद्विरा पथि, ननु व्यक्तं हि तत्कम्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहोनिर्व्याजदानावधि,
सत्यन्ब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम्" ॥ १ ॥ ३२ ॥
 
येन तथोक : अधिगतमर्वदिव्यास्त्रसम्प्रदाय इत्यर्थः, भृगुपतिः
परशुराम : तेन सह युध्यते इति तथाभूतः वोरः वोर्य्ययुक्ताः
भोगोन: भोगिना भुजङ्गानामिन पति: वासुकिरित्यर्थ तइत्
बाह यस्य तथाविध महाबाहुरिति भाव, "भोगः सुखे त्यादि-
भृतावहेथ फणकायया:" इत्यमरः । दिनकरकुलस्य सय्येवंशस्य
केतु ध्वजभूतः कौतुकाय उद्दामौ उडटो बाह यस्य तथाभूतः
उद्दामबाहुत्वात् लोकानां कौतुकमाइनित्यर्थ., बहुमतं बहु
यथा तथा आाहतं रिपुभिः शत्रुभिः कम्म रणव्यापार इति
यावत् यस्य सः कार्मुको धन्वी रामभद्रः जयतीति शेषः ।
मालिनो वृत्तम् ॥ ३१ ॥
 
उत्पत्तिरिति । सत्यं ब्रह्म वेदः तपः चान्द्रायणादि तेषां
निधि आश्रयः तस्य भगवतः सर्वशक्तिमतः तत्रेति शेषः, सत्य-
बह्मतपोनिध इति सम्बोधनपदं वा । जमदग्नितः महर्षे:
जमदग्ने: उत्पत्तिः जन्म, सः प्रसिद्धो भगवान् देव: पिनाको
हरः गुरुः आचार्थ्यः। यत्तु वीर्य्यं शौय्यँ तत् गिरां वाचा पथि
मार्गे न, अनिर्वचनीयमित्यर्थः । ज्ञनु भोः ! तत् वोयें कम्मभिः
का व्यक्त हि प्रकाशमेव । पथि नन्वित्यत्र अनुपयमिति
पाठे पथि इत्यनुपथं विभक्त्यर्थेऽव्ययीभावः । त्यागः वदान्यता

सप्तभिः समुद्रः मुद्रिता वेष्टिता या मही पृथ्वी तस्या निर्व्याजम्