This page has not been fully proofread.

द्वितीयोऽङ्गः ।
 
यावहूर्जटिधम्मपुत्र परशसुखाखिलचचिय
 
श्रेणोशोधित पिच्छिला वसुमती, कोऽस्यामधास्यत्पदम् ।
चैलोक्याभयदानदक्षिणमुजावष्टम्भदिव्योटयो,
 

 
देवोऽयं दिनकुत्कुलैकतिनको न प्राभविषद यदि ३० ॥
कुगिकसुत संपर्य्यादृष्टदिव्यास्त्रपारी,
भृगुपतिमहयुध्वा वीरभोगीणबाहुः ।
दिनकरकुलकेतुः कौतुकोद्दामबाडुः
बहुमतरिपुकर्मा कार्मुको रामभद्रः ॥३१ ४
 
61
 
+
 
[३१]
 
(भार्गवस्य वर्गमार्ग निष्य पुनः रामस्य करं प्राप्ते सति
ब्राह्मण्ये ब्रह्मव्रत एक प्रणयो तत्परः । ब्राह्मण्यन्यप्रयोति
पाठे ब्राह्मण्वेन यत् दैन्यं दुर्बलत्वं तस्य प्रणयी वभूव । उपजाति
 
वृत्तम् ॥ २८ ॥
 
यावदिति । वैलोकास्य अभयदानेन दत्तिणयोः प्रयोगग्यो:
विज्ञयोः निपुषयोरित्यर्यः, "प्रवोषदक्षिणी विशे" इति विखः,
भुजावष्टम्भयोः भुजस्तम्भयोरित्यर्थः, दिव्यः उदयः यस्य तथोक्तः,
दिनलतः सूर्यस्य कुलं वंशः तस्य एक: अद्वितीयः मुख्यो वा
तिलक: अलङ्कारविशेषः श्रयं देवः रामः न प्रामविष्यद यदि
न याविरभविद्यत् चेत् तदा अम्या वसुमत्या कः पदम्
अध्यास्यत् प्रासात् ? न कोऽपोत्यर्थः । यावत्-यत: इयं

 
वसमती धूर्जटे: हरस्य धर्मपुत्र. -शिष्यः परशुरामः तस्य परशुना
कुठारेण क्षुग्यान निलप्तानाम् अखिलाना समस्ताना क्षत्रिय-
श्रेणी॒नां शोषितैः रक्तैः पिच्छिला पहिलेति यावत् चिरं
तिष्ठतोति शेष. 1 शार्दूलविक्रीड़ितं वृत्तम् ॥ ३० ॥
कुशिकेति ।
 
कुशिकस्तस्य विश्वामित्रस्य सपय्येया सेवया
गुरुत्वेनेति भावः, दृष्ट: दिव्यास्त्राणां जृम्भकादोनां पारः अन्तः