This page has not been fully proofread.

द्वितीयोऽऽः ।
 
यावहूर्जटिधम्मपुत्रपरभक्षुसाखिलवचिय
 
श्रेणोशोषित पिच्छिला वसुमतो, कोऽस्यामधास्यत्पदम् ।
'वैलोक्याभयदानदक्षिणमुजावष्टम्भदिव्योदयो,
 
देवोऽयं दिनलकुलै कतिलको न प्राभविषद यदि ॥ ३० ॥
कुशिकसुतसपर्य्याह दिव्यास्त्रपारो,
 
भृगुपतिसहयुध्वा वीरभोगीणवाहु ।
दिनकरकुलकंत: कौतुकोहामवाह:
बहुमतरिपुकर्मा कार्मुको रामभद्रः ॥ ३१ ॥
 
[६१]
 
(भार्गवस्य स्वर्गमार्ग निरुष्य पुनः रामस्य करं प्राप्ते सति
ब्राह्मण्ये ब्रह्मव्रत एवं प्रणयो तत्परः । ब्राह्मण्य दैन्य प्रायोति
पाठे ब्राह्मण्येन यत् दैन्यं दुर्बलत्वं तस्य प्रथयो बभूव । उप्रजाति
 
वृत्तम् ॥ २८ ॥
 
यावदिति । वैलोक्यस्य श्रमयदानेन दक्षिणयोः प्रवोग्योः
विज्ञयोः निपुणयोरित्यर्थः, "प्रयोगदक्षियौ विज्ञे" इति विश्वः,
भुजावष्टम्भयोः भुजस्तम्भयोरित्यर्थः, दिव्यः उटयः यस्य तथोक्तः,
दिनकतः सूर्यस्य कुलं वंशः तस्य एक: अहितोय मुख्यो वा
तिलकः अलङ्कारविशेषः अयं देवः रामः न प्रामविष्यद यदि
न आविरभविष्यत् चेत् तदा अस्यां वसुमत्यां कः पदम्
अध्यास्यत् प्राधेसात् १ न कोऽपोत्यर्थः । यावत्-यत: इयं
वमुमती धूर्जटे: हरस्य धर्मपुत्र. -शिष्यः परशुराम: तस्य परशुना
कुठारेच तुयानां निक्कप्तानाम् अखिलाना समस्ताना चविय-
येोना शोषितैः रतौः पिच्छिला पहिलेति यावत्-चिरं
तिठसोति शेषः । भार्दूलविक्रीड़ितं वृत्तम् ॥ ३० ॥
कुणिकेति ।
 
कुशिकसुतस्य विश्वामित्रस्य सपर्थया सेवया
गुरुलेनेति भावः, दृष्ट: दिव्यास्त्राणां जृम्भकादोनां पार: अन्तः