This page has not been fully proofread.

द्वितीयोऽयः ।
 
अस्मिन् वंगे कथयतु जनो दुर्यशो वा यशो वा,
विप्रे शस्तग्रहणगुरुणः साहसिक्याद विभेमि ॥ २५ ॥
तथापि श्रीरामं प्रति परशरामः ।
तचापर्मोगभुजपोड़न्पो तसा
 
प्रागष्यभञ्यत भवन्तु निमित्तमात्रम् ।
राजन्यकप्रधनमाधनमस्मदीयम्,
आकर्षं कार्मुकमिदं गरुड़ध्वजस्य ॥ २६ ॥
 
[५८]
 
पारः अन्तः येन तयाभूतोऽपि प्राप्तदिव्याम्वपार इति पाठे
प्राप्तः अधिगत: दिव्यास्त्राणां जृम्भकादीनां पारः परा काठा
येन तथोक्तः । अस्मिन् वंशे सूर्यवंये जनः लोकः दुर्यशो वा
यशो वा कथयतु कम्नयतु, कन्नयत्विति पाठे कलयतु कोर्त्त-
यत्वित्वर्यः, विप्रे विषये विद्रं प्रतीत्यर्थः, शस्त्रग्रहणेन गुरु
महत् तस्मात् माहसिक्यात साहसात विभेसि गई ।
 
भन्दा-
क्रान्ता वृत्तम् ॥ २५ ॥
 
तदिति । ईशस्य गम्भो: भुजेन यत् पोड़नं तेन पोतः
होत: चयित इति यावत्, सार: उत्कर्ष: दा वा यस्य
तत् तच्चापं तदनु: प्राक् अपि अभव्यत स्वयं भग्नमासो-
दित्यर्थः यच्चापमिति पाठे तदित्यध्याहार्यम; भवांस्तु निमित्त-
मात्र सामान्यमेव निमित्त मित्यर्थः, केवलम्पर्शमात्रकारीति
भावः । राजन्यः छवियैः सह यत् प्रधनं सम्प्रहार: तस्य
माधनम् उपकरणभूतम् अस्मदीयं मयि स्थितमित्यर्थः, गरुड़-
ध्वजस्य नारायणस्य इदं कार्मुकम् आकर्ष मोर्चा समय ।
वसन्ततिलकं वृत्तम् ॥ २६ ॥