This page has not been fully proofread.

[५८]
 
महानाटकम् ।
 
दिःशरं नाभिसन्धत्ते दिःस्थापयति नाश्रितान् ।
हिर्ददाति न चार्थिभ्यो रामो दिर्नाभिभाषते ॥ २४ ॥
अथ रामवाक्यम् ।
जातः सोऽहं दिनकरकुले क्षत्रिग्रयोविवेभ्यो,
विश्वामित्रादपि भगवतो दृष्टदिव्यास्त्रपार ।
 
बालवृडयो:" इति विश्वः । अहं नवबाहु अभिनवी युवेत्यर्थः,
ईदृशं घोरं दारुणं वीरव्रतं वीराचारः, (बालही परित्यज्य
मास्त्रं हन्याद्रिपुं मदा" इति नीतिशास्त्रमप्यतिक्रम्य कदाचित्
प्रवर्त्तनादिति भावः । ननु "यथाकथविदयुग्रं रिपुं हन्याद
विचक्षणः" इत्युक्तेर्वृद्धोऽपि हन्तव्य एवेत्यत आह तदिति ।
हे भगवन् ! त्वं जात्या ब्राह्मणजातत्वेन न अस्माकं पूज्य
एवासि न शत्रुः, तस्मात् त्वत्पराजयो न शत्रुपराजय इति
भाव, तत् तस्मात् त्वं क्रोधात विरम निवर्त्तव, प्रमोद प्रसन्नो
 
भव ॥ २३ ॥
 
भाव,
 
हिरति । न
राम: शरं दिः दिवारं न अभिसन्धत्ते न
मन्दधाति, एकेन्द भरसन्धानेन नध्येषु कृतकार्यत्वादिति
आश्रितान, जनान् हि दिवारं न स्थापयति, मकृत, स्थाप
नेजेव तेषां चिरस्थितिलाभादिति भाव, अयिभ्य: याचकेभ्य:
हि: दिवा न ददाति, एकेनैव दानेन तेषां यावज्जीवनिर्वाहा-
दिति भावः, तथा दिः दियारं द्विविधमिति वा न भाषते न
प्रवीति, एकयैव वाचा व्यवहरतीति भावः ॥ २४ ॥
 
ज्ञात इति । म रामोऽहं दिनकरकुले सूध्येवं क्षत्रिय-
योविवेभ्यः छवियाः श्रोविया: वेदविदः तेभ्य:, राजर्पिभ्यः
इति यायत, जातः, भगवतः विश्वामित्रात इट: दिव्यास्ता