This page has not been fully proofread.

[४]
 

 
महानाटकम् ।
 

 
नमामि देवं सुरकल्पवृक्षं, धनुर्धरं नोरदनीरदनीलगात्रम् ।
 

गुणाभिरामं कमलाननं तं, यदास्पदं न क्षणमुज्झति श्रीः ॥ ४ ॥

 
राम लक्ष्मणपूर्वजं रघुवरं सौसीतापतिं सुन्दरं,
 

काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति,
म् ,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ५ ॥
 

 
तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थी के साय" इति
 

 
तलक्षणात् ॥ ३ ॥
 

 
चष्म
 

 
नाममोति। बोर्लक्ष्मी: यत् आस्पदम् आश्रयं, ह

अपिरत्राध्याहार्थ्यः, अल्पकालमपौत्यर्थः न उज्झति न व्यजति, तं

सुराग कल्पवान्दितार्थप्रदमित्यर्थ, धनुर्धरं कार्मकपाणिं,

नोरं ददातोति नोरदो नवमेध तहत् नोलं गात्रम् अङ्गं यस्य तं,

गुणै: दयादाक्षिण्यादिभिरभिरामः सर्वजनमनोरम: तं, कमला-

ननं सरोजवदन, दीव्यतीति देवः तं, पचादित्वादच् प्रत्ययः ।

नमामि वन्दे । उपेन्द्रवज्ञावृत्तं "स्यादिन्द्रयच्चा यदि तो जगौ

गः, " "उपेन्द्रवजा प्रथमे लवौ सा" इति तल्लक्षणत् ॥ ४ ॥
 

 
राममिति । वक्ष्मणपूर्वज लक्ष्मणज्येष्ठं, रघुवरं रघुवश श्रेष्ठं

मोतापतिं जानकोवल्लभं, सुन्दरं सुरूपं, ककुदि तिठतीति

ककुत्स्य तस्यापत्य पुमान् काकुत्स्थ नं, (पुरा पुरचय ( पर

जय ) नाम कश्चिदैवाक. असुरजयाय सुरगणे रभ्यर्थित वृष-

रूपधरस्य देवेन्द्रस्य ककुदि स्थित्वा असुरान् निजघान, ततश्च

तस्य ककुत्स्यता जाना, तश्याथ काकुत्स्था इत्युवा

इति पुराणम् । करुणामयं दयापूर्णमित्यर्ध, गुणनिर्वि निधी

यते अस्मिन्निति निधि: गणानां त्यौजन्याना निधिर्नलयः तं,