This page has not been fully proofread.

[४]
 
महानाटकम् ।
 
नमामि देवं सुरकल्पवृक्षं, धनुर्धरं नोरदनीलगावम् ।
 
गुणाभिरामं कमलाननं तं, यदास्पदं न चणमुज्झति श्रीः ॥ ४ ॥
राम लक्ष्मणपूर्वजं रघुवरं सौतापतिं सुन्दरं,
 
काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ५ ॥
 
तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थी के साय" इति
 
तलक्षणात् ॥ ३ ॥
 
चष्म
 
नाममोति। बोर्लक्ष्मी: यत् आस्पदम् आश्रयं, ह
अपिरत्राध्याहार्थ्यः, अल्पकालमपौत्यर्थः न उज्झति न व्यजति, तं
सुराग कल्पवान्दितार्थप्रदमित्यर्थ, धनुर्धरं कार्मकपाणिं,
नोरं ददातोति नोरदो नवमेध तहत् नोलं गात्रम् अङ्गं यस्य तं,
गुणै: दयादाक्षिण्यादिभिरभिरामः सर्वजनमनोरम: तं, कमला-
ननं सरोजवदन, दीव्यतीति देवः तं, पचादित्वादच् प्रत्ययः ।
नमामि वन्दे । उपेन्द्रवज्ञावृत्तं "स्यादिन्द्रयच्चा यदि तो जगौ
गः, " "उपेन्द्रवजा प्रथमे लवौ सा" इति तल्लक्षणत् ॥ ४ ॥
 
राममिति । वक्ष्मणपूर्वज लक्ष्मणज्येष्ठं, रघुवरं रघुवश श्रेष्ठं
मोतापतिं जानकोवल्लभं, सुन्दरं सुरूपं, ककुदि तिठतीति
ककुत्स्य तस्यापत्य पुमान् काकुत्स्थ नं, (पुरा पुरचय ( पर
जय ) नाम कश्चिदैवाक. असुरजयाय सुरगणे रभ्यर्थित वृष-
रूपधरस्य देवेन्द्रस्य ककुदि स्थित्वा असुरान् निजघान, ततश्च
तस्य ककुत्स्यता जाना, तश्याथ काकुत्स्था इत्युवा
इति पुराणम् । करुणामयं दयापूर्णमित्यर्ध, गुणनिर्वि निधी
यते अस्मिन्निति निधि: गणानां त्यौजन्याना निधिर्नलयः तं,