This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
भूमात्र कियदेतदर्णवमितं तत्रिर्जितं हायेते
योग्गा भवाहन ददता विःसप्तक्कत्वो जयम् ।
डिम्भोऽहं नववाहुरोहयमिदं घोरच वीरव्रत
 
तत्क्रोधाद विरम प्रमोद भगवन् ! जात्यैव पूज्योऽसि नः ॥२३॥
 
[५७]
 
तव परिकरः कटिबन्ध : वड: रचितः । शिनरियो वृत्तं, "रसे
रुदिना यमनमभन्ना गः विरिणी" इति तलचणात् । - एप
श्लोकः पाश्चात्तापुस्तके क्रोधमूर्च्छितमा गमस्यावैयावमरे उक्तिः ।
तथाचायमर्थः– प्रद्य प्रभृति रामः परशुराम: मम सम्बन्धे
पुरोजन्मा अग्रजमा बाह्मणो न ब्राह्मणलेन न गएयः, पराजेय-
त्वादिति भाव । स्वयमहमपि रघुकुलभुयां चितिभुजां पुचः
पोचो वा न, ब्राह्मणावमाननकारित्वात्तेपाञ्च तदकरणादिसि
भावः । श्रयं भूलोकम्बो जनः श्रयं कोतुकदर्शनार्थमागतो
देवाटिमणोऽपि मां योग्म अवीर वा कलयतु प्रथमदरा,
अधीर धोठं वेति पाठान्तग्म् । अन्यदुतमेव ॥ २२ ॥