This page has not been fully proofread.

[५६]
 
रामः । सविनयम् ।
 
महानाटकम् ।
 
स्वोपु प्रवोरजननी जननी तथैव,
देवी स्वयं भगवतो गिरिजापि यमैत्र ।
त्वहोर्वशोकृत विशाखमुखावलोक-
व्रोडाविदोर्षहृदया स्प, हयाम्बभूव ॥ २१ ॥
अथ परशराम प्रति लक्ष्मण मकोपम् ।
पुरोजन्मा नाद्य प्रभृति मम रामः, स्वयमई,
न पुव पौत्रो वा रघुकुलभुवाञ्च चितिभुजाम् ।
अधोरं धोरं वा कलयतु जनो माम्, श्रयमयं
मया बडो दुष्टडिजदमनदीचापरिकर' ॥ २३ ॥
 
छिद्रितमकरोत तेष विवरण मानसयायिनो ६साः सञ्चर
न्तोति प्रसिद्धि । शार्दूलविक्रीडितं वृत्तम् ॥ २० ॥
 
स्लोष्विति । हे भार्गव । तवैव जननी माता स्वीपु मध्ये
प्रवोरजननी मलष्टवीरप्रसविनो, एवशब्द इतरव्यवच्छेदकः,
-नापति भावः, भगवती देवी गिरिजा गोरी थपियं तव
दोभ्य भुजाभ्यां वशोक्कृतस्य निर्मितस्य विशाखस्य कार्त्तिकेयस्य
मुखावनोकात या व्रीडा लब्जा तथा विदीर्ण हृदयं यस्याः तथा-
भूता मतो यमैव तव जनन्यै म्प घ्याम्बभूव अहञ्चेटोदृक् पुत्र-
माता म्यामिति न्य हां कृतवतीत्यर्थः । वसन्ततिलव वृत्तम् ॥२१॥
 
पुगेजमेति । यद्यप्रभृति प्रधाग्भ्य गम मम पुरोज्न्मा
अयज न, अहच स्वयं रघुकुन्नभुजां क्षितिभुजां राज्ञां पुतः
पोधो वान, श्रयं जनः माधुऊन इत्यर्य:, मामू अधीग्म् अवि-
नोमं धोरं विनोस वा. कन्नग्रत् विवेचरात्, माप, धरं दुर
भमुदतस्य दिजमा ब्राह्मणमा दमनं गामनमेय दोसा व्रतं