This page has not been fully proofread.

[५४]
 
महामीटकम् ।
सम्पश्यामो निजजनमुखं प्रेतमतुर्मुखं वा
यहा वहा भवतु, न वयं ब्राह्मणेषु प्रवीरा ॥ १७ ॥
अपि । निहन्तु हन्त ! गा विमान् न शूरा रघुवंशजाः ।
 
अयं कण्ठं कुठारस्ते, कुरु राम ! यथोचितम् ॥ १८ ॥
श्रय युद्धोद्यते परशुरामे दाशरथि । मुने ! क्षमस्व ।
भी ब्रह्मन् । भवता समं न घटते संग्रामवार्त्तापिन,
सर्वे होनबला वयं, बलवतो यूयं स्थिता मूर्धनि ।
 
हार इति । अव कण्ठे हार किंवा कुठार प्रभवतुतराम्
अतिशयेन विराजतु, हार कण्ठे विशतु यदि वा बोद्णधार.
कुठार इति पाठान्तरम् । कज्जलं वा जलं वा न अस्माकं
स्त्रोणां नेवाणि अधिवमतु श्राश्रयतु, निजजनानां बान्धवानां
मुखं, ध्रुवमपि सुखमिति पाठान्तरं प्रेतभर्त्तु यमस्य मुखं वा
सम्पश्याम, यदु वा तद् वा भवतु तथापि वयं ब्रह्मघ
प्रवोरा प्रकष्टा वीकन्स न, ब्राह्मणेषु वय वीर्यं न प्रकाशयाम
इति भाव । मन्दाक्रान्ता वृत्त, "मन्दाक्रान्ताम्बुधिग्मनगैर्मो
भनो तो गयुग्मम्' इति तमक्षणात् ॥ १७ ॥
 
निहन्तुमिति । हे राम परशुराम रघुवंशजा' रघुयंग्याः
गा विमान, निहन्तु न शूरा हन्त खेदे, राधवा गोविप्रान्
न प्रन्तीति भाव । ते तब अयं कुठार कण्ठो, ममेति शेष,
प्रक्षिप्यतामिति शेष यथोचित यथायुक्त दण्डमिति शेष,
कुरु ॥ १८ ॥
 
1
 
भोइ भो ब्रह्मन् भवता मम सहन अस्माक
संग्रामवार्त्तापि, संग्राम सूरे विष्ठन्तु वझर्नाति न भूटते
नयुज्यते । सर्वे वयं होनवला. दुर्बला यूयं बनवतामूनि