This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
परशराम: । क्वस दाशरयो रामो मदयशञ्चन्द्रवारितः ।
 
[५३]
 
पुरारेः कार्मुकं येन भग्न तिउति भार्गवे ॥ १५ ॥
 
योराम: सविनयम् ।
 
स्पृष्टं वापि न वा स्पष्टं कार्मुकं पुरवैरिणः ।
भगवन् ! आत्मनैवेदमभजात करोमि किम् १ ॥ १६ ॥
हारः कण्ठे प्रभवतुतरामत्र किंवा कुठारः,
स्त्रीणां नेवाण्यधिवसतु नः कज्जलं वा जलं वा ।
 
वृत्तम् ॥ १५ ॥
 
>
 
तत् चापलं धार्म्यम् अयं दोष एक सुतरामयमेवेत्यत्र महिमा
न तवापोति पाठे वैयम्बकस्य धनुप तव वा महिमा माहामंत्र
न च विदित इति लिङ्गव्यत्ययेनान्वयः, तत् चापलं धा
दोप:, जात इति गेषः, गुरूणां विश्वासिवादीनां मुझे प्रोतये
डिम्भम्य शिशोः मम दुर्विलसितानि दुश्चेटितानि चमख ।
दोविलमितानीति पाठे दोर्विलसितानि भुजचेष्टितानीत्यर्थ ।
वसन्ततिलकं वृत्तम् ॥ १४ ॥
 

 
केति ।
मम यश एवं चन्द्रः वारितः तिरोहित इति
यावत् येन तथाभूतः म दशरथम्यापत्यं दाशरवि रामः क ?
वर्त्तते ? येन रामेण भार्गवे परशरामे तिष्ठति विद्यमाने
पुरारे: ईश्वरस्य कार्मुकं धनुः भग्नं खण्डितम् । अनुष्टुप्
 
कुत्र
 
स्पष्टमिति ।
 
1
 
हे भगवन् ! पुरवैरिणः हरस्य इदं कार्मुकं
स्पष्ट वापि न वा म्प ष्टम् आत्मनैव स्वयमेव अभजात भग्नं
कम्मकर्त्तरि लड् । (मायेय मुजीर्णमेतदामोत् मया स्पृष्टम्प्
मेव भग्न जातमित्यर्थः किं करोमि १ अनुष्टुप् वृत्तम् ॥ १६ ॥