This page has not been fully proofread.

[५]
 
महानाटकम् ।
 
पिता तक्तपूर्ण हृदमवनिमहानन्द मन्दायमान-
क्रोधाग्म: कुर्वतो मे न खलु न विदितः सर्वभूतैः प्रभावः" ॥ १० ॥
कुप्यत्चत्र किशोरकण्ठ विगलद्रक्तौवधारासरि-
वित्ताभिपवस्य उत्तशिरसः केशान् कुशान् कुर्वतः ।
तावद्रक्तजलाञ्जलिः पिटगणैर्यस्य चमं स्त्रोकतः
सन्तोपेष जुगुप्सया करुणया हासेन शोकेन वा ॥ ११ ॥
 

 
स्तस्प्रत्यय । राजवंश्यान् चववंशोद्भवान् विशसत: विनाश-
यत, पितंत्र पितृणामिद पिता पितृतर्पणार्थमित्यर्थः, तत्
प्रसिद्ध रक्तपूर्ण, यहा तेपा रक्तै. पूर्ण ह्रद कुर्वतः तक्तपूर्णे हदे
पितॄन् तर्पयत इति भाव, अतएव अवनी पृथिव्यां महता
आनन्देन मन्दायमान उपशम गच्छन्त्रितार्थः, क्रोधाग्निर्यस्य
तथाभूतस्य मे मम प्रभावः सर्वभूते. सर्वैश्व प्राणिभिः न
विदितः १ न खलु नैव, विदित एवेत्यर्थः । शकलयतः इताव
भकलयितुमिति, उद्दामानितात उद्दामसेति, न खलु न विदितः
सर्वभूतैः प्रभाव ताव स खलु न विदितः सर्वभूतैः स्वभाव इति
च पाठेषु शकलवितुं खण्डयितुम् उद्दामसा गतदयमेरसार्थः,
सर्वभूतैः सः प्रसिद्धः स्वभावः न खलु विदितः ? नैव ज्ञातः १ ?
अपि तु झास एवेतार्थ । स्रग्धरा वृत्तम् ॥ १० ॥
 
कुष्यदिति । कुप्यतां चत्रकिगोराणां क्षत्रियकुमाराणां
कण्डेभ्यः विगलन्त ये रक्तीवाः रक्तसमूहाः तेषां धारा:
प्रवाहा एव सरितः तासु निष्ठतः सम्मन्न अभिव: स्रानं
यस्य तमा कृत्तमा दियमा गिरसः मुगडसर केशान कुशान्
दर्भान्, तर्पणाद्रभूतानिति भावः कुर्वत यसर, मे. इति शेप',
तावान् प्रभूत इति भाव, रक्तजलाञ्जलिः पिटगणे: जमदग्नि-