This page has not been fully proofread.

[४८]
 
महानाटकम् ।
 
फुत्कार प्रफुल नासापुटकुहरोहोर्ण प्रभूतरोधानलोच्छ
लितकालकूटधूमाच्छादित दिमण्डलम् ( ख ) भरे रे निजकुल-
कमलिनीपालेयवर्ष । दागरथे। कथम् अकाण्ड मचण्डको दण्ड
खण्डनदोईण्डचण्डिमाडम्बरेवापूरित जगचयम्
मतोमण्डला खण्डललक्ष्मीकुमुदिनीहरणकिरणमालिनं
वेसि १ । येनोकः कार्त्तवोये इति । (ग)
 
सकलवसु-
मा न
 
जाम ।
 
प्रेमणेत्यत्र ज्ञानमिति पाठे ग्लानं मलिन, शत्रणा हर्षवर्धन मिति
भाव, सत् दृश्यते इत्यन्वय । शार्दूलविक्रीडितं वृत्तम् ॥ ८ ॥
 
ख) फुकारेति । फुत्कारेण खेदजनितेनेति भावः, प्रफुल्ल
स्मोतं यत् नासापुट तस्य कुहरात् विवरात् उद्गीर्ण उद्भूतः
प्रभूत. प्रवृद्ध य रोधानल, क्रोधाग्नि तस्मात् उच्छलता
कालकूटेनेव धूमैन याच्छादितं दिशा मण्डलं यस्मिन् तत्
यथा तथा आहेत अध्याहृताया क्रियाया विशेषणम् । स्फोत-
फुत्कार प्रफुल्लनासापुट कोटरोहोर्णप्रभूत- गर्वानलो छलित काल-
कूटधूमस्तोमाच्छादित दिमण्डल इति पाठे जामदग्न्य इत्यस्य
विशेषणम् । स्फोतेन प्रहडेन फुत्कारेण प्रफुल यत् नासापुटं तस्य
कोटरात् उद्गीर्थ प्रभूतो यो गर्वानल दर्पाग्निः तस्मात् उच्छ-
लितेन उहतेन कालकूटेनैव धूमस्तोमेन आच्छादित दिमण्डलं
येन तथाभूत. सन् भाईत्यध्याहार्यम् ।
 
!
 
(ग) अरे रे । इत्यादेपे । निजकुलमेव कमलिनो पद्मिनो तस्याः
प्रालेयवर्ध शिशिरपात प्रालेयवर्षे यथा कमलिनोना ध्वम,
स्यात् तथा त्वयि जाते मत्कोपेन त्वदबंगध्वस: जात इति
भावः । अकाण्ड्रेसि । अकागडे धनवसरे सहमेल्वर्य, "काण्डो हो
दणाणार्यवर्गावसरवारिष" इत्यमरः । प्रचण्ड' यत् कोदण्ड: