This page has not been fully proofread.

प्रयमोऽङ्कः ।
 
जयति रघुवंशतिन्नकः कौशल्यानन्दिवर्धनो रामः
दशवदननिधनकारी दागरथिः पुण्डरोकाचः ॥ ३
 
·
 
वर्षति सति, समन्तादिति भावः, तोयमित्व हस्तमिति पाठ
पुष्कराग्रेण श्रखिलं जलनिधिं पोत्वा हस्तं शुण्डादण्डम् उद्दृत्य
उत्तोन्य विमृजति समन्तात् त्यजति मति व्यौन्नि आकाशे,
स्थितैरिति शेषः, देवै: अम्भः जलम् उड़तष्टमिति भावः, क्वापि
कुत्रचित् प्रदेणे, वर्धयस्य एकदेशिकत्वादिति भावः, विष्णुः
नारायणः, समुद्रजलगायोति भावः, कापि कुवचित् स्थलप्रदेशे
इत्ययें, कमलभूः विष्णुनाभिपद्मजः ब्रह्मत्यर्थः, क्वचन कुलचित्
प्रदेगे अनन्त: वियोः गवनभूत इति भावः, क्कापि क्वचित्
प्रदेगे, श्री: लक्ष्मोः, विष्णोर्वतः स्थलवामिनीति भावः, क्व च कुत्र-
चित् प्रटेशे, औव: बाड़वाग्निः, कापि कुलचित् प्रदेशे, शैला:
मैनाकादयः पर्व्वताः कापि मणिगणाः रत्ननिकराः, कचन
कुवचित् प्रदेगे, तथा नक्रादिचक्रं कुम्भीरादिजनजन्तुसमूहः,
क्वापि कुवचित प्रदेशे, मलम् अन्यच्च सर्वे सामुद्रं दृश्यते, स
विघ्नोगः गगणपतिः वः युष्मान् पायात् रचतु। यत्रापि पूर्वमेव
 
वृत्तम् ॥ २ ॥
 
जयतोति । 1 रघुवंशतिनकः रघुकुलललाटालङ्कारभूतः,
कौगन्याया जनन्या इति भावः, आनन्दिम् मानन्दं वर्द्धयतीति
तथोक्तः, दशवदननिधनकारो रावणहन्ता इत्यर्थ: पुण्डरीके
इव अक्षिणो यस्य सः पुण्डरोकाचः कमलनेत्रः, दशरयस्थापत्यं
पुमान् दागरधिः, रमयति जगदिति रम्यते अम्मिमिति वा रामः
जयति सर्वोत्कर्येण वर्त्तताम् । जेस्तुवन्तस्तिवन्त इति तुप-
स्तिवादेगा । आर्य्या वृत्तं, "यप्याः पाटे प्रथमे डाटणमालास्तया
 
1