This page has not been fully proofread.

द्वितीयोऽद्धः ।
 
[४०]
 
जामदग्न्यः क्रोधं नाटयित्वा केनेदं कालदण्डान्तरमिच्छता (क)
भग्नमजगवं नाम धनुः । सागड वारवयम् ।
पावत्या निशभरायुधमिति प्रेमृगा यदभ्यर्चितं,
निर्मोकण च वासुकेर्निचुलितं यत् सादर नन्दिना ।
भव्यं यत्रिपुरेन्धनं धनुरिदं तन्मन्मयोन्मायिनः ।
सत्येवं भुवि रामनामनि मयि हुँधीसतं हरयते ॥८॥
 
ग्णवः परागा; तैः रेग्णूत्कटा रज. पूरिता प्रभूत् । गार्टून
 
विक्रीडितं वृत्तम् ॥ ७॥
 
( क ) कालदण्डान्तरमिति । कालस्य यमन्य दण्डः तस्य
अन्तरम् मध्यम् इच्छता यमदण्ड विशेषमभिलपवेत्यर्थः,
अजगवं पिनाकः, पिनाकोऽजगवं धनु." इत्यमरः । कालदण्डा-
न्तरमित्वव कुपितकालदण्डपत्रान्तरानमिति पाठे कुषितस्य
कालस्य दण्डा एव पवाणि क्रकचा: तेषाम् अन्तराचं मध्याव
स्थानमित्यर्थः ।
 
पावत्येति । पार्वत्या गोर्खा निजभर्तुः शरस्य आयुधं
युद्धमाघनमिति हेतोः प्रेम्या सेठेन वालभ्येनेति यत् अभ्यर्चितं
सम्पूजितं, नन्दिना नन्दीखरेय प्रमयाधिपेन वासके. सर्प
राजस्य निर्मोकेय कचकेन, "समो निर्मोककबुको" इत्यमरः,
यत् सादरं यथा तथा निचुन्नितम् आहतं, यत् - भव्यम् अनु-
रूपं विपुरम् इन्धनं दाद्यं यस्य तत् विमुग्न्धनं त्रिपुरामुर
दहनमित्वर्यः, मन्मथस्य कामम्य उन्माविनः मँहारिणः हरम्य
तदिदं धनुः भुवि प्रथिव्यां रामेति नाम यस्य तम्मिन् मयि
सति विद्यमाने, एवम् इत्यं देवीकृतं खण्डितं हम्पते।