This page has not been fully proofread.

[४५]
 
महानाटकम् ।
 
यत्राक्रामति सङ्गराग नभुवं दुर्वारधारा स्खलत्
कुप्यत्क्षवकिशोरकण्ठ रूधिरेनोरेणुका भूरभूत् ।
तादृग् वीरवरस्वयंवरपर स्वर्लोककन्याकर-
क्रीड़ा पुष्करदाम रेणुभिरभूत् योरेव रेणूत्कटा ॥ ७ ॥
 
+
 
तेपा प्राग्भारः विस्तार. यस्मिन् तादृशे, "शोधं रायमासं मस्तिष्कम्"
इति "प्राग्भारव्रजसम्मर्दा." इति च विश्व । भूरोणि प्रभूतानि
च्युतानि रुधिराण्येव सरितो वारोणि तेषा पूरे प्रवाई अभि-
येक: स्रानम् अकारि कलः, यस्य असौ कुठार, परशु: स्त्रियो
वाला. वृद्धाय श्रवधयो येषा तेपा, (ववियजात्याना यूनां का
कथेति भावु, निधनविधी संहारव्यापारे निर्दय, राजन्यानाम्
उच्चानि उव्रतानि यानि असकूटानि स्कन्धशिखराणि तेपा
क्रायने दलने पढ़ कुशल भ्रटन्ती स्फुरन्तो घोरा उग्रा धारा
यस्य तथाभूतः, यहा पर' समर्था रटन्ती स्खनन्सी घोरा धारा
यस्य ताह, विश्रुत प्रसिदः, सोऽयमिति पूर्वेषान्वयः ।
 
साधरा वृत्तम् ॥ ६ ॥
 
थर्वोति । यत्र यस्मिन् जामदग्न्ये सङ्गगगनभुवं रग्
वेवम् प्राकामति अभिगच्छति सति दुर्वारधारया अनिवार्य
प्रवाहे रावलम्ति निमरन्ति यानि कुष्यता क्रुध्यतां चव-
किशोरकाणां चविययूना घवियगिशूना वा कण्ठरुधिराणि तैः
भू पृथिवी ग्राहक नरेणुका निर्धूलिरभूत ताहक तथा घोरेव
स्वर्गोऽपि गगनमार्गोऽयोति वा वोरवसा वीरश्रेष्ठाना, रण
निहतानां भवियाणामिति भाव स्वयंवरपरा: स्वयंवरण
कारिश इति यावत्, था: वर्लोककन्याः सदसन्द६ तासां
करेषु धानि क्रोड़ापुकरदामानि लोसाकमलमालिकाः तेयां