This page has not been fully proofread.

'नवमोऽद्धः ।
 
श्रथागतेषु वानरराक्षसेषु अनुगमार्थिषु वृत्तान्तः ।
विभीषणहनूमन्तौ कृत्वा स चिरजीविनी ।
 
याकल्पं भूरिभोगाय निर्खान्यान् महानयत् ॥ १४६ ॥
ततः सकलायोध्यापरिवृत. सरयूतट गत्वा ।
खात्वाऽसौ सारवेऽन्त पयसि रघुपतिर्टिव्यदेहो विमाने
तायव्योनि स्थिरोऽभूदनुगमनक्कृतोत्साहभाजो जनास्ते ।
यावत्कोटादयोऽपि प्रतिनवसरवान निर्मुकदेहाः
स्रेहादब्रह्मोपनीतान्धनवरतमहो व्योमयानान्युपेयु. ॥ १४७ ॥
 
[४४८]
 
याचितः प्रभो ! यव गच्छसि तत्रास्मानपि नयेत्येवे प्राधितः
अतएव अतिकरुणम् अतिदयाई चित्तं यस्य तयाभूतः सन्
तान् लोकान् तथैव अनुमेने अनुज्ञातवान् । मालिनी वृत्तम् ॥
 
१४५ ॥
 
विभोषणेति । स राम. विभीषणहनुमन्ती चिरजोविनो
कृत्वा याकल्पं प्रलयकालपर्यन्तं भूरिभोगाय यथेच्छ्रमुख-
भोगार्थ निर्वयं निवार्य, संरच्येत्यर्थः, अन्यान् कपिराचमान्
मह, आत्मनेति शेष, अन्यत् स्वर्गमिति शेष अनुष्टुप्
 
वृत्तम् ॥ १४६ ॥
 
स्रावेति । असो रघुपतिः राम भारवे सरयूसम्वन्धिनि
अन्त पयसि अन्तर्जले सात्वा अवगाह्य दिव्यदेहः सन् व्योनि
आकाशे विमाने देवयाने तावत् स्थिर निश्चल: अभृत् यावत्
अनुगमने कृतम् उत्साहमौत्सुकम्, अभिलापमित्यर्थः, भजने
इति तथोक्ता कोटादय. ग्रपि जनाः जोवा: प्रतिनवेन अभि
नवेन सरयूनानेन निर्मुक्त त्यत: देह पार्थिवं कलेवर ये:
तथाभूताः सन्त: खेहात् अनुरागात् ब्रह्मणा उपनीतानि