This page has not been fully proofread.

नवमोऽडः ।
 
[883]
 
इति विमृष्य एकान्तभङ्गं कृतवति लक्ष्मणेऽन्तर्हिते च
मुनिरूपे काले रामेणापि अभीष्टदानेन सन्तोष प्रस्था-
पिते दुर्वाससि लक्ष्मणेन स्वबधे प्रतिज्ञापूरणार्थं याचिते
 
रामवृत्तान्तः ।
 
*
 
निखिन्नमुनिवचोभित्याग एवास्य बन्धोः
वध इति स विच ये स्थैर्यवान् रामचन्द्रः ।
श्रमुचदय सुमित्रापुत्रमात्माधिकं तं
 
न हि किमपि गरोयो वाक्यतो धुत्तमामाम् ॥ १४२
तेन त्यक्तः स्वीय
देहोपयोगात् मोतो योगालक्ष्मणेऽङ्गं विमुच्य ।
मद्यः स्वर्गं पूजामानः स लेभे सत्कर्मा हि श्रेयमामेव भागो ॥१४३॥
 
कुलं तिष्ठतु, कुलध्वंम्रो मा भूदिति भावः । अहं पुनः अमुं
देहं विमुच्य त्यक्त्वा राज्ञः प्रतिज्ञां पूर्ण सत्यामित्यर्थ., करवे
करवाणि इत्यर्थ, यतः परार्थो पररचार्यो बध, आत्मन इति
शेष, लाघ्य प्रशस्य । मामान्येन विशेषममर्थन रूपोऽर्थान्तर-
न्यामः । शार्दूलविक्रीडितं वृत्तम् ॥ १४१ ॥
 
निखिलेति । अयानन्तरं म स्यैय्यवान् सुधीरो रामचन्द्रः
निखिलाना सर्वेयां मुनोनां वचोभि वचनैः अस्य बन्धोः
भ्रातुः न्याग एव बध इति विचार्य आत्माधिकं प्राधिकं तं
सुमित्रापुवम् अमुचत् । हि तथाहि उत्तमाना महता जनानां
वाक्यत वचनात् किमपि गरीयः अतिशयेन गुरु न हि नैव
भवतोत्यर्थः । मालिनी वृत्तम् ॥ १४२ ।
 
तेनेति । स लक्ष्मणः तेन रामेच त्यक्त स्त्रीयस्य देहस्य
उपयोगः प्रयोजनं यस्मिन् तस्मात् योगात् समाधे, योग-
मास्थायेत्यर्य., यवर्येपञ्चमो, प्रोतः प्रमत्र, अनाकुलचित्त इत्यर्थः,