This page has not been fully proofread.

[४४६]
 
महानाटकम् ।
 
धिक् त्वा मय्यवलेप एष न हि मा जानासि दुर्वाससम ? ।
रुडोऽ६ ज्वलित क्रुधा तव कुल भस्मोकरोमि चपात्
वस्तष्ठति मूड । कि कथय रे ! ज्वाल/जटालोऽनल १ ॥१४० ॥
एतद्दचनोत्तरे लक्ष्मणपरामर्श ।
 
अस्मिस्त गते पतेदुभयथैवाव्यस्य धर्मो मनाक
अप्यत्वैव ते दहेत् कुलमिट दुर्मपणोऽय मुनि ।
तद्रच्छाम्यहमेव तिष्ठतु कुल राज्ञ प्रतिज्ञा पुन
पूर्णा देहममु विमुच्य करवे श्लाघ्य परार्थो बध ॥ १४१ ॥
 
राममिति । राम दर्शय । हे ब्रह्मन। अवसर समये दर्श
यामि मनाक, अल्प क्षम्यता प्रतोच्यतामित्यर्थ । त्वा धिक्
मयि एष अवलेप गर्व अवमाननेति यावत् दुर्वासस मा
न हि जानासि ? अह रुड राममन्निधौ गमने निरुद्ध इत्यर्थ
अत एव क्रधा कोपेन ज्वलित सन तक कुल क्षणात भस्मो
करोमि रे मूढ । ज्वालाभि जटाल जटावान् अनल बद्ध
सन कि तिष्ठति कथय ? । शार्दूलविकोडित वृत्तम ॥ १४० ॥
 
अस्मिन्निति । अस्मिन् दुर्वाससि तव एकान्ते कालपुरुषेण
सह प्रभो मलापस्थाने इत्यर्थ) गते प्रविष्टे सति आर्यस्य धर्म
प्रतिज्ञा उभयथैव उभयेन प्रकारेणैवेत्यर्थ पतेत् भ्रश्येत (सम्भा
बनाया विधिलिड एकतस्तावत् कालवाक्यारचणेन हितोयत
स्तावत् ब्राह्मणबधकरणेन एतदुभयप्रकारेण एव प्रभो प्रतिज्ञा
भट्टदोष ब्राह्मणवधजन्यपातित्यदोषञ्च सम्भवति इति भाव
पचान्तरे अस्मिन मुनौ मनाक किञ्चित्काल अब धृते निरुडे
सति दुर्मर्षण असहन अय मुनिदुर्वासा कुलमिद दहेत्
भम्मोकुयात् । तत्तस्मात अहमेव गच्छामि त्रिये इत्यर्थ
 
3