This page has not been fully proofread.

नवमोऽद्धः ।
 
४४५]
 
अथ मुनिवेशधारिणः कालस्य समागमः, उक्तिप्रत्युक्ती च
एकान्तं देहि राजन मुनिविदुध ! ददे वान्छितायें त्वदीयं
यस्तत्रोपैति बध्यः स भवति भवतो वाक्यमेकं करिष्ये ।
मौमिति द्वारदेशे तदनु रघुपतिर्लोकरोधाय कृत्वा
शुश्राव ब्रह्मवाक्यं सुरपुरगमनाभ्यर्थ कालवचात् ॥ १३८ ॥
अवान्तरे समागतेन दुर्वाससा लक्ष्मणस्य वचनानुवचनम् ।
गमं दर्शय, दर्शयाम्यनसरे ब्रह्मन् ! सनाक् क्षम्यतां
 
तैः सकलबुधजनैः निखिलेः विइज्जनैः समेतः युक्तः सन्, जव
तयोरित्यर्थः, युवयोः कुशलवयोः, उपरि इति शेष, सोतास्त्रेहं
सोतावात्मत्वं मंरोप्य निधाय चिरं दोर्घकालं राज्यम् श्रकृत
कृतवान् । स्रग्धरा वृत्तम् ॥ १३८ ॥
 
एकान्तमिति । हे राजन ! एकान्तं त्वया सह संलापायें
निर्जनस्थानमित्यर्थः, देहि । इति कालोक्ति ॥ हे मनिविदुध !
देवमुने ! इत्यर्थः, अथवा सुनिषु विइन्रित्यर्थः, त्वदीयं वाव्दि-
तार्थम् इष्टार्थम्, एकान्तमिति भावः, ददे ददामोत्यर्थः । इति
रामोक्तिः । तत्र एकान्ते य उपैति उपगच्छति, आवयोः संलाप
काले इति भावः, सः भवतः तव वध्यः भवति । इति कालोक्ति: ।
एकं वाक्यं, तवेति शेषः, करिष्ये पालयिष्यामि ( तव वचनात्
एक तथा कुर्वाणं बधिष्यामीत्यर्थः । इति रामोक्तिः । तदनु
तदनन्तरं रघुपति रामः लोकरोधाय लोकानां प्रवेशवारणाय
हारदेशे सौमित्रि लक्ष्मणं कृत्वा संरच्येत्यर्थः, कालस्य वक्कीतू
वदनात् सुरपुरगमने स्वर्गयावायाम् अभ्यर्थनायव तथाभूतं
ब्रह्मणो वाक्यं शश्वश्रुतवान् । सुरपुरगमनाभ्यर्थने इति पाठे
तद्विपये इत्यर्थः । स्रग्धरा वृत्तम् ॥ १३८ ॥
 
J
 
momen
 
+