This page has not been fully proofread.

[४४४]
 
महानाटकम् ।
 
तस्या भूयोऽपि वहौ विग भवतु नृणा देवि ! विश्वास दार्ग्य
रामेणेतीरिताया विनमति वदने चेदह देवि । साध्वी ।
मा द्वैधोभूय भूमे नय वदिति कृतव्याहतो सत्यवाक्यात
मयो निर्भिन्नभूमे समभवदतुल ज्योतिरन्तर्विशन्त्याम ॥१३ ।
धरण्या नीयमानाया सोताया वृत्तान्त ।
प्रत्यदर्श स सीता पुनरवि धरणी भत्तमभ्ययतोऽभूत
सर्वेरम्यध्येमान शममनयदथो राघव कोपशोकौ ।
मान्द्रानन्टै समेत सकलबुधगणे पुत्तयोस्तव सोता
स्रह म रोप्य राज्य चिरमकृत जनानन्दनो रामचन्द्र ॥ १३८ ।
 
तस्यामिति । हे देव त्व भूयोऽपि पुनरपि वही अग्ना
विश कृष्षा मानवाना विश्वासदार्ग्य दृढ प्रत्यय इत्यर्थ भवतु
रामेण इतोत्थम् ईरितायाम उक्ताया तस्दा सोताया विनमति
विनति गच्छति वदने हे देवि भूमे । पृथिवि
अरु साध्वी
अव्याहतवरिता चेत् यदि तत् तदा ईधोभूय आत्मान द्विधा
कृत्य (श्रोमनि रन्ध्र दिवायेत्यर्थ) मा नय इति कृता व्याहृति
रुतिर्यया तथाभूताया
व्याहार उक्तिलपितम इत्यमर, मद्य
तत्क्षण निर्मिना या भूमि तस्या अन्तरभ्यन्तर विशन्त्या
प्रविशन्त्याम् अतुल निरुपम ज्योति तेज समभवत् उद्दभौ ।
 
स्रग्धरा वृत्तम ॥ १७ ॥
 
प्रत्युद्धमिति । सराघव पुनरपि सोता प्रत्यद सोताया
प्रत्युहरणार्थ धरणी पृथ्वी भेत्तु विदारयितुम् अभ्युद्यत प्रवृत्त
अभूत् । अथानन्तर सबै जनै अभ्यथ्यमान प्रबोध्यमान
इति यावत् कोपशोको धरणी प्रति कोप सोता प्रति
शोकच्चेत्यर्थ, शम शान्तिम् अनयत् नीतवान् तवच जना
 
नन्दन लोकरञ्जनो रामचन्द्र सान्द्र
 
महान ग्रानन्दी येणा