This page has not been fully proofread.

नवमोऽः ।
 
४४५]
 
अथ मुनिवेशधारिणः
 
कालस्य समागमः, उक्तिप्रत्युक्तो च
 
एकान्तं देहि राजन्! मुनिविदुध ददे वान्छितायें त्वदीयं
यस्तवोपैति वध्यः स भवति भवतो वाक्यमेक करिये ।
मौमिति द्वारदेशे तदनु रघुपतिर्लोकरोधाय कृत्वा
शयाव ब्रह्मवाक्यं सुरमुरगमनाभ्यर्थ कालवचात् ॥ १३८ ॥
अवान्तरे समागतेन दुर्वासमा लक्ष्मणस्य वचनानुवचनम् ।
गमं दर्शय, दर्शयाम्यवसरे ब्रह्मन् । मनाक् चम्यतां
 
तै. सकलबुधजनैः निखिले: विद्वज्जनैः समेतः युक्तः सन्, तव
नयोरित्वर्य, पुः कुलवधा:, उft इति, माह
मोतावास संरोष्य निधाय चिरं दोर्घकालं राज्यम् प्रकृत
कृतवान् । स्रग्धरा वृत्तम् ॥ १३८ ।
 
एकान्तमिति । हे राजन् ! एकान्तं त्वया सह मुलापार्यं
निर्जनस्थानमित्यर्थः, देहि । इति कालोति । हे भनिविबुध :
देवमुने ! इत्यर्थः, अधा मुनिषु विदन्रित्यर्थः, त्वदीयं वान्दि-
तार्थम् इटार्थम्, एकान्तमिति भावः, दर्द ददामीत्यर्थः । इति
रामोक्तिः । तव एकान्ते य उपेति उपगच्छति, आवयोः संलाप-
काले इति भावः, सः भवतः तव वध्यः भवति । इति कालोक्तिः ।
एक वाक्यं, ववेति शेष:, करिये पालयिधामि तिव वचनात्
एकं तया कुर्वाणं वधियामोत्ययः । इति रामोक्ति: । तदनु
तदनन्तरं रघुपति रामः लोकरोधाय लोकानां प्रवेशवारणाय
हारदेशे सौमित्रिं नक्ष्मणं कृत्वा संरयेत्यर्धः, कालस्य वक्कात्
वदनात् सुरपुरगमने स्वयावायाम् अभ्यर्थना यत्र तयाभूतं
ब्रह्मणणे वाक्यं शवाव चुतवान् । सुरपुरगमनाभ्यर्धने इति पाठे
तद्विषये इत्यर्थः । स्रग्धरा वृत्तम् ॥ १३८ ।
 
1