This page has not been fully proofread.

द्वितीयोऽङ्कः
 
मौजा मेडलया नियन्त्रितमधोवासच मान्जिठिकं,
 
पाणो कार्मुकमतस्ववलयं दण्डं परं पैप्पलम् ॥ २ ॥
आजन्मब्रह्मचारी पृथुलभुजशिलाम्तभविभ्राजमान-
व्याघातश्रेणिमंज्ञान्तरितवसुमती चक्र जैवप्रशस्तिः ।
 
[४३]
 
दिति बोध्यम् । मौजा मुञ्जमय्या मेखलया विप्रब्रह्मचारि
धार्थलेनोक्कया, उक्लष्ट मनुना - "मोजी विष्टत् समा ऋण
कार्य्या विप्रस्य मेखला" इति । नियन्त्रितं निवर्द्ध माञ्जिठिक
मजिठारागेण रक्तम् अधोवासः परिधेयं वसनं, "ब्रह्मव्रतधरो
वाम्रो वसानो रक्तमुत्तमम्" इति परागरवचनात् । पाणौ करे,
वामे दक्षिणे च इति शेषः, कार्मुकं धनुः, अचसूत्रवलयं जप
मालिका परमन्यं पैप्पलम् श्रखत्यं दण्डम्, "विभृयात्
पैप्पलं दण्डं ब्रह्मव्रतधरः सदा" इति वचनात् धत्ते धारयति ।
'दण्डोऽपर: वैप्पल.' इति पाठे पिप्पली ब्रह्मसूत्रमन्यास्तीति
पेप्पन्नः ब्रह्मसूत्रवानित्यर्ध, आदित्वादचप्रत्ययः, ततः स्वार्धे
तहितः । "अग्वये ब्रह्मसूत्रे च पिप्पलोऽम्बी गुणेष्वपि" इति
धरणिः । अपर: नास्ति परं प्रधानं यस्मात् सोऽपर. भद्वितीय
इत्यर्थ या अपरः अन्य: यमादृभिन इत्यर्थ, दण्डयतीति
i,
दण्डः दण्डयिता दण्डधरः अन्तक इति यावत्, मुनिविशेषणम् ।
या अपरोऽन्ध: पैप्पन: दण्ड: वर्त्तते चस्येत्यध्याहत्य
व्याग्येय. । श्रवातिममुच्चयाग्योऽयमलङ्कारः । "पदार्थानामने केपा
यवकस्मिन् निबन्धनम् । एकया क्रियया वि. स प्रोक्तोऽति-
ममुञ्चयः ॥" इत्युक्तेः । अव विरुडयोरपि वोरशान्तयोरेकल
 

 

 
समावेगो में दोपाय, उक्तञ्च, "युक्त्या तोऽपि संयोगस्तयोर्वाट
न दूपति" इति । गार्दूलविक्रीडित वृत्तम् ॥ ३ ॥
 
-