This page has not been fully proofread.

नवमोऽद्धः ।
 
तस्या वाल्मोक्याश्रमगताया वृत्तान्तः ।
नीति सम्यक् प्रणोता फलमिव सुषुवे जानको पुत्त्रयुग्मं
बाल्मोकिस्तव संज्ञां कुश इति लव इत्येतयोः संविधाय ।
विद्यायाध्याप्य सर्वाः सकलम विकलं गापयित्वा स्त्रवाक्यं
भव्यं रामायणाख्य सकलकुल महानन्दकन्दं चकार ॥ १३२ ॥
वनगतायां सोताया रामवृत्तान्तः ।
 
[४४१]
 
सोता हित्वा दशमुग्वरिपुर्नोपये मे यदन्या
तस्था एव प्रतिकृतिसखो यत् ऋतूनाजहार ।
 
पुति। वन ममाश्रमे - उपयाहि आगच्छ, पुवं लभख, तत्रैव
सुप्रसवा सतोति शेषः । वसन्ततिलकं वृत्तम् ॥ १३१ ॥
 
नोतिरिति । सम्यक
 
सम्यक प्रणोता प्रयुक्ता नोति - सामायुपाय
इति यावत्, फलमिव जानको पुवयुग्मं हो पुवो सुपुवे प्रसूत
वतीत्यर्य, तव वाल्मोकि: एतयो: मुवयो: कुग इति लव
इति संज्ञा नामकरणं संविधाय यथाविधि कृत्वा सर्वा विद्याश्च
अध्याप्य पाठयित्वा, तौ इति शेष, भव्यं सुन्दरं रामायग्याख्य
रामस्य अयन चरितम् श्राख्या यस्य तत् स्ववाक्य - स्वगीतं
सन्दर्भ सकल सम्पूर्णम् घडिकल यथायथं गापयित्वा मकल
सर्वेषामरण्यवामिनाम् ऋोणामित्यर्थः, महान्
आनन्द तस्य कन्दं मूल, हेतुभूतमुपायमित्यर्ध चकार कृत-
वान् । स्रग्धरा वृत्तम् ॥ १२२ ॥
 
कुलाना
 
सीतामिति । दशमुखरिपु रावणारिः रामः मोतां हित्वा
त्यक्ता अन्य कान्ता नोपयेमेन परिणोतवान् इति यत् तथा
तस्याः मोताया एवं प्रतिकृतिमुखः प्रतिमूर्त्तिसहित क्रतून
अश्वमेधादीन् यज्ञान् भाजद्दार अनुष्ठितवान् इति——यत्