This page has not been fully proofread.

[४४०]
 
महानाटकम् ।
 
सोतामासाद्य वाल्मोकिना ध्यात्वा भातम् ।
रामो दाशरधिर्दिवाकरकुले तस्याङ्गना जानको
नोतेय दशकन्धरण वन्तो लङ्कालयं छद्मना ।
रामेगापि कपीन्द्र सङ्गतिवशादम्भोनिधिर्हेलया
बद्ध पर्वतमालया रिपुबधादानीय निर्वासिता ॥ १३ ॥
तत्र सोता प्रति मुनिवाक्यम् ।
वसे । समाखमिहि जानकि मुञ्च तापं
 

 
प्राचेतसोऽयमहमम्मि सखा गुरोस्ते ।
स्त्रोयं पितुर्भवनमेव ममामस्ते
 
तत्रोपयाहि ननु पुत्रि । लभस्ख पुचम् ॥ १३१ ॥
 
पार्श्वम् अन्तिकम् अगमत् । तत्रारण्ये वाल्यौकिनामा मुनि
सोताम्] [अलभत प्राप । मालिनी वृत्तम् ॥ १२८ ॥
 
राम इति । दिवाकरस्य सूर्यस्य कुले दाशरथि दश
रथस्य सुत राम तस्य अङ्गना पत्नी जानको जनकदुहिता,
इध जानकी दशकन्धरेग रावणेन छद्मना छर्जुन वनत अर
स्वात् नीता हमेत्यर्थ, रामेवापि कपीन्द्रेश सुग्रीवेण या
सङ्गति मैत्रो तहशात् हेलया अवलोलया पर्वतमालया पर्वत
श्रेण्या अम्भोनिधि समुद्र बद । तत, रिप्रो. रावणस्य
बाधात् बधं कृत्वेत्यर्थ, यवर्थे पञ्चमी, आनीय प्रत्याहृत्य इय
निर्वासिता अरण्य नीता । गार्दूलविक्रीडितं वृत्तम् ॥ १३० ॥
 
वत्स इति । हे वत्से जानकि समाश्वसिहि समाखस्ता
भव, तापं दुखं मुञ्च त्वज, अवम अह प्राचेतस बाल्मोकि
तव गुरो. पितु पितुरिति वा पाठ सखा अस्मि, मन
 

 
ff