This page has not been fully proofread.

1
 
नवमोऽद्धः ।
 
दलति दलति वत्तः कम्पते कम्पतेऽङ्ग
तिमिरकवलितं दिक्चक्रमालोकयामि ।
तदपि परवशोऽहं हन्त ! मातग्रवीमि
 
त्वमिह खलअयेन त्यज्यसे राघवेगा ॥ १२८ ॥
इति वचनमकमाइञ्चपातानुकारं
श्रुतिगतमय सोता मूर्च्छिता सा पपात ।
अगमदवनतास्यो लक्ष्मणो रामपार्श्व
 
मुनिरलभत मीतां तत्र वाल्मोकिनामा ॥१२८॥
 
[४३८ ]
 
. तच्छालेति
 
भावः तां - जनकनृपतिपुत्रीं सीतां वनभुवम्
अरवस्थनीं नीत्वा वाक्यं वचनम् आह उवाच । मालिनी
वृत्तम् ॥ १२७ ॥
 
दलतोति । हे मातः ! वचः हृदयं दलति दलति विदी-
येति विदोयति, अङ्गं शरीरं कम्पते कम्पते, श्राभी
हिर्भाव:, दिक्चक्रं दिमण्डलं तिमिरैः अन्धकारः कवलितं
ग्रस्तं, पूरितमिति यावत्, आलोकयामि पश्यामि तदपि
तथापि परवशः पराधीनः, प्रभोराजावशंवद इत्यर्थः, अहं
प्रवीमि कथयामि, हन्त खेदे, राघवेय रामेण खलभयेन
दुर्जनभयेन हेतुना इह अरण्ये त्वं त्यज्यसे । मालिनी
 
वृत्तम् ॥११८ ॥
 
इतोति । अकस्मात् हठात् वज्रपातानुका कुलिंग-
पातोपमम् इति उक्त प्रकारं वचनं श्रुतिगतं योवपथमायातं,
तस्या - इति शेषः । तच्छ्रवणानन्तरमित्वर्थः सा मीता
मूर्च्छिता पपात । लक्ष्मणः अवनतास्य ः अधोवदन: सन् रामस्य
 
-