This page has not been fully proofread.

[४३८]
 
महानाटकम् ।
 
विरहसुचरिताया निष्कलङ्क स लङ्का
पतिभवननिवासाशङ्कलोकापवादम् ।
मुखर मुखरवोत्य रामक मेने
 
जनकनृपसुतावास्यागसेवात्मशुद्धिम् ॥ १२६ ॥
विमलकुल कलाकया दुर्निवारा
रघुकुलतिलकाचा भीतभीता गृहीत्वा ।
वनभुवमथ नोवा दोहदच्छद्मना ता
जनकनृपतिपुत्ती लक्ष्मणो वाक्यमाह ॥ १२७ ॥
 
J
 
विरहेति । निष्कलङ्ग निरपवाद स राम विरहे सुटु
चरित यस्या तथाभूताया अवि अवाध्याहार्य जनकनृप
सुताया सोताया लड्डापते रावणस्य भवने निवास तेन
आशङ्क्षिना सज्जातचरित्रमशाना लोकाना सामान्यजनानाम्
 
अपवाद (दुश्चरितेय सोतेति) कु सावाद मुखराणा वाचालाना
मुखरवात् मुखोबरिसशब्दात् उत्तिष्ठतीति तथोक्कम आकण्य
युत्वा त्यागमेव सोताया इति शेष आत्मन शुद्धि प्रायश्चित्त
मेने अमन्यत (वास्तव विशुद्धवाजानेऽपि लोकरञ्जनार्धमिति
भाव । विरहसुचिरवाया इति पाठे विरहस्य सुचिरताया
सुदीर्घकालीनत्वात् हेतो।रत्यर्थ । मालिनो वृत्तम् ॥ १२६ ॥
विमलेति । अथानन्तर लक्ष्मण भीतभीत अतिभोत
विमले निर्ममले कुले कलङ्क अपवाद तक्ष्य आशडया
दुर्निवारा दुला रघुकुलतिलकस्य रामस्य आज्ञा यजैना
मित्यादेश गृहीत्वा दोहदच्छद्मना दोहदो गर्भिणा अभिलाम
तस्य छद्म कैतव तेन एकदा रामसमोपे सोतया कस्ते दोहद
इटानोमिति प्रया
 
मन्
 
आत्मनो वनविहारामिलाय प्रकटित