This page has not been fully proofread.

नवमोऽद्धः ।
 
[४३७]
 
नोरन्धाने पत्तोलाकन्नितघनतरम्पर्शमान्द्रातीच
प्रस्यन्दानन्दभाजोर्निरगमटननः सोऽपि विश्लेषजन्मा ॥ १२४ ॥
श्रीरामचन्द्रवह मानविशेषहद्या
 
राज्योपभोगमतुलं सुचिरं विधाय ।
मोता समस्तकुलकौतुक मूलभूतम्
आध गर्भसतिनिर्भरशुद्धभावम् ॥ १२५ ॥
 
अच्छेद्य इति । यः चन्दनायैः,
शोतोपचारैरिति शेष:, अपि
प्रच्छेद्यः अनपनेयः, तैः जलधिजलैः समुद्रवारिभिरपि अनि-
र्वापणोयः निर्वापयितुमशक्यः सीताश्रीरामयोः विशेषजन्मा
विच्छेदजनितः अनलः अग्निः चिरतरं दीर्घकालं चित्तम्
अन्तःकरणम् उत्तप्तभावं मन्तापमित्यर्थः, अनयत् प्रापयत्
मोऽपि-नोरन्धस्य सान्द्रस्य थालेपस्य आलिङ्गनस्य लोलया
विलासेन कलितः कृतः यो घनतरः अतिनिविड़: म्पर्श: तन
यः सान्द्र' धनः अमृतौव: पोवृषराशिः तस्य प्रस्यन्देन घरणेन
य आनन्द: तं भजत इति तयोः सतो: निरगमत् निर्वाणं
प्राप, तो परमसुखं सुरतसुखमनुवभूवतुरिति भावः ।
 
स्रग्धरा वृत्तम् ॥ १२४ ॥
 
चोरामेति । श्रीरामचन्द्रस्य यो बहुमान: आदरातिशयः
तस्य विशेषेण हया अतीव सुवर्यः सर्वजनमन्तोपियो
सुनितेत्ययः,
वा मोता) सुचिरं सुदीर्घकालम् अतुलं निरुपमं राज्योपभोगं
विधाय श्रास्वाद्य ममस्तकुलस्य सर्वस्य सूर्यवंशस्येत्यर्थः, यत्
कौतुक चर्पः तस्य मूलभूतं निदानम् प्रतिनिर्भरः अत्यन्तः
शहः विमन्नः भावो यस्य तं गर्भम् भाधत्त दधार । वसन्त-
तिलकं वृत्तम् । १२५ ॥