This page has not been fully proofread.

[४३६]
 
महानाटकम् ।
 
सोतां प्रति ।
 
अन्य योगव्यवच्छेदादुपास्ते यदरुन्वती ।
संविभक्त त्वया पुचि । तत् सम्प्रति पतिव्रतम् ॥ १२२ ॥
दशवदनविमर्दख्यातबाहुप्रताप-
प्रतिहतपरचक्रं नष्टशद्धा कलङ्क मृ ।
सुचिरमनुजबन्धुश्रेणिसामान्यभोगं
 
सुखितसकललोकं रामराज्यं बभूव ॥ १२३ ॥
अच्छेद्यचन्दनायैरपि जलधिजलेस्तै रनिर्वापणीयः
सोतायोरामयोर्यश्विरतरमनयन्चित्तमुत्तप्तभावम् ।
 
दशरथस्य कुलं श्वेतमानै शुभ्नोभवद्भिः यशोभिः पूर्णमिति
शेष, दृष्टम् । मन्दाकान्ता वृत्तम् ॥ १२९ ॥
 
अन्येति । हे पुत्रि । अरुन्धती अन्ययोगव्यवच्छेदातू अपर-
नारीयोगं विनेत्यर्थ', येत् पतिव्रतं पतिव्रताधर्मम् उपास्ते
सेवते, सम्प्रति इदानी तत् पतिव्रतं त्वया संविभक्तं सम्यम्
विभज्य गृहोतमित्यर्थ, (जगति अरुन्धत्या समा पतिव्रता
नामोत् इदानीन्तु त्वं तस्याः प्रतिस्पर्डिनो जातासोति भावः ।
अनुष्टुप वृत्तम् ॥ १२२ ॥
 
दशेति । दशवदनस्य रावणस्य विमर्देन ख्यातो यो
बाहुप्रताप: भुजवोर्थं तेन प्रतिहतानि नजत पर
चक्राणि परराष्ट्राणि यस्मिन् तत्, नष्टः विगत इत्यर्थ, शङ्का
दुर्जनेभ्यो भयमेव कलङ्क: यस्य तथोक्तम् अनुजा: कनोधाम,
भरतादव बन्धुश्रेणयथ समस्ता खजनाच तासां सामान्य.
साधारण, स्वसमान इत्यर्थः, भोग, यत्र तथाभूतं सुधिरं
सुखिताः सकला लोका यम्मिन् तादृशं रामस्य राज्यं बभूव ।
 
म 953 t