This page has not been fully proofread.

नवमोऽधः ।
 
श्रय दहनविशुद्धा तां समादाय सोतां
रजनिचरकपीन्द्रैर्वन्दितः पुष्पकेश ।
पुरमगमदयोध्यां मन्त्रियूथै मिं लित्वा
सपदि भरतदत्तां राज्यलक्ष्मों स भेजे ॥ १२ ॥
 
अयोध्यां गते रामे वशिष्ठवाक्यम् ।
शिष्ये गम्भोर्व्याधित यदयं यच्च धातु प्रपौत्चे
 
[२३५]
 
कम्तेनाम्मिन् जगति न जनो विस्मितः मुस्मितश्च ? ।
अभ्युत्यातुं वयमपि ततो रामभद्रं प्रवृत्ता
दिच्या दृष्टं दगरयकुलं खेतमानैर्यशोभिः ॥ १२१ ॥
 
अथेति । श्रवानन्तरं स राम दहन विशुद्दाम् अग्निपरि-
घृता ता सोता समादाय रजनिचरकपीन्द्र राजमेन्द्रकपि-
प्रवरैः सह पुष्पकेण रथेन वन्दितः सादरं गृहीत इति यावत्,
अयोध्या पुरम् अगमत् । तव सपदि तत्क्षणं मन्त्रिय्यैः
मन्त्रिवर्ग, पैटकै सुमन्वादिभिरिति भावः, मिलित्वा मङ्गल
भरतेन दत्ता प्रत्यर्पिता राज्यलक्ष्मी भेने प्राप । मालिनो
वृत्तम् ॥ १२ ॥
 
गि इति । श्रय राम शम्भो शिथे भार्गवे परशरामे
यत् धातु ब्रह्मन प्रपौत रावणे यञ्च व्यधित विहितवान्
(गम्भुमि रावच यत् निर्जितवानित्यर्थ,, अस्मिन् जगति को
जन तेन कम्चा न विम्मित न चमतृऋत. १ न मुस्मितच न
सानन्दहासच ? इत्यर्थः,
सर्व एव विस्मय गत आनन्दितचेत्यर्थः
तत कारणात् वयमपि (महा अपोति भाव) रामभद्रम् श्रभ्यु
त्यातुम् उत्याय अभिनन्दितु महत्ता प्रारब्धाः, दिव्या भाग्वेन