This page has not been fully proofread.

[४३३]
 
नवमोऽङः ।
 
लां प्रति सीतावाक्यम् ।
 
छिना न दिव्यतरवस्तव कच्चिदाहो ?
कञ्चिद्धता न परिखाः कनकाम्बुजिन्यः ? ।'
प्लष्टा न कञ्चिदिनरत्नमहागृहाय ?
 
कञ्चिन्न काञ्चनमया दलिताय शाला: ? ॥ ११७ ॥
रामः । अत्रासीत् फगिपागवन्धनविधिः भक्त्या भवद्देवरे
गाढ़ं वचसि ताड़िते हनूमता द्रोणाद्विरवाहृतः ।
 
यन्द्रिकामालिन्यं न स्यादिति भाव। यताकमलं मुखपद्म
व्यावचे प्रत्यावचे लङ्केति स्यातां तां नवविभोषषराजधानों
पत्य श्रवन्तोकय । वसन्ततिलकं वृत्तम् ॥ ११६ ५
 
छिन्नेति । ग्राहो लङ्के ! तब दिव्यतरवः हिना न कञ्चित् ?
कञ्चिदिति प्रवे, न छिन्ना किम् ? अपितु छिन्न्रा एवेत्यर्थः ।
कनकास्युजिन्यः काञ्चनपद्मशालिन्च: परिखाः तव वेष्टनजल-
राशय: हताः न कञ्चित् ? न विलोड़िता: किम् ? अपितु
विलोड़िता एवेत्यर्थः । इनरत्नमहाग्गृहाथ सूर्यकान्तमणि-
निर्मिता: महान्तः तव ग्रहा: सदनानि न प्लष्टा न दग्धाः
कञ्चित् १ अपितु भस्मोक्कता एवेत्यर्थः । काञ्चनमयाः सौवर्षा:
?
माना: प्राकाराः, "प्राकारो वरग्य: मान्न" इत्यमरः, कञ्चित् न
दलिताय ? न भग्नाय ? अपितु दलिता एवेत्यर्थः, वाहक्
तेऽहद्वार तथैव त्वं ध्वम्तासीति भावः । इदमेव घते चार-
मिति वोध्यम् । वसन्ततिलकं वृत्तम् ॥ ११७ ॥
 
श्रवेति । शव अम्मिन् प्रदेशे फपिपाशवन्धनविधिः नाग-
पागवन्धनव्यापारःमोत् । भवत्या देवरः भवद्देवरः तस्मिन्
लक्ष्मणे इत्यर्य:, शक्त्या तदास्येन अस्त्रेण वचसि गाढ़ं दृढ़
 
1
 
म-३७