This page has not been fully proofread.

[४३२]
 
महानाटकम् ।

 
इति स्मारं स्मारं त्वदरिनगरोभित्तिलिखितं
हनुमन्तं दन्तैर्टगति कुपितो रासमगणः ॥ ११४ ॥
हत्वा तु रावणं घोरं सोतामाटाय राघवः ।
अयोध्यायां गमियामि मुमुद्दे महलक्ष्मणः ॥ ११५ ॥
मीतां प्रति रामः ।
 
यस्यामनिर्जरितचन्द्रिकमर्कपाटे:
 
वामाबिगाचरपतेरुपसि व्यलासि ।
व्यावयं बक्ककमलं कमलाचि ! पश्य
लति तां नवविभीषणराजधानोम् ॥ ११६ N
 
अयम् उदन्यन्तं समुद्रम् अतरत् उत्तीर्णधान्, भयं सौमित्रेः
लक्ष्मणस्य विशल्य शल्योडरणम् श्रोपधिवरम् उपनिनाय
आनोतवान्, इतोयं स्मारं स्मारं पुनः पुनः स्मृत्वा तव अरि
नगर्थ्या: शत्रुपुर्या: लङ्गाया भित्ती कुये लिखितं चित्रितं, हनुः
मन्तं कुपितो राक्षसगण: दन्तै: दशति, (श्रयमेव धम्माकं
सर्वानर्थहेतुरिति प्रहरतोत्यर्थ: । शिखरिणो वृत्तम् ॥ ११४ प्र
 
हत्येति ।
 
राघवः रामः घोरं भोषणं रावणं हत्वा तु
विनाश्यैव सौतामादाय अयोध्यायां गमिष्यामोति महलक्ष्मण:
लक्ष्मणेन सहित: मुमुदे ननन्द । सह सोतयेति पाठान्तरम्
अनुष्टुप् वृत्तम् ॥ ११५ ॥
 
यस्यामिति । हे कमलाचि ! पद्धजनयने ! यस्यां लङ्कायां
पा: सूर्य्यकिरण: निशाचरपतेः रावणात् वासात् भयात्
अर्क
उपसि प्रभाते न निर्जरिता निःशेषेष जीर्णतामनीता,
अग्रस्तेति यावत् चन्द्रिका यस्मिन् तद् यथा तथा व्यलासि
fay(a fazer ty asfuय-