This page has not been fully proofread.

नवमोऽहः ।
 
रामो मूर्ति निधाय काननमगान्मालामिवाजां गुरो-
स्तुत्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् ।
तौ सुग्रोवविभोषणावनुगतौ नोतो परां सम्पदं
 
[४३१]
 
प्रोत्सिता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता दियः । ११३ ।
रामं प्रति लोकपालाः ।
 
श्रधाचीबो लङ्कामयमयमुदन्वन्तमतरत्
विशल्य मौमित्रेरयमुपनिनायौषधिवरम् ।
 
महाप्रभावाणां जनानां क्रियासिद्धिः कार्थ्यसिद्धिः सवे बले,
महानुभावतायामित्यर्थ, भवति तिष्ठति, उपकरणे वाह्य-
मामग्रग्रा न, भवतोत्यन्वयः / सववता किमसाध्यमिति भावः ।
सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः । शिखरिणी
वृत्तम् ॥ ११२ ॥
 
राम इति । रामः गुरो. पितुराज्ञां मालामिव मूि
गिरसि निधाय काननम् अगात् गतवान् । भरतेन तस्मिन्
रामे भक्तिः तया तक्त्या हेतुना मात्रा जनन्या सहेव अखिलं
गज्यम् उज्मितं व्यक्त, माता व्यक्ता राज्यत्र त्यक्तमित्यर्थः ।
अनुगतो आतितो सुग्रीवविभोषणो परां महतीं सम्पदं
नोतो प्रापितौ । तथा प्रोसिक्ताः प्रकर्षेष गर्विता: दमकन्धर-
प्रभृतयः रावणादयः समस्ता. दिपः शववः ध्वस्ता निहताः । अत्र
प्रथमे पादे उपमा, द्वितीये सहोतिः, तल्लक्षणमुक्तं दर्पणे,
"महार्थस्य बलादेकं यत्र स्याहाचर्क इयोः । मा होमिन
भूतातिगयोक्तिर्यदा भवेत् ॥" इति, तदनयोः संसृष्टि: । शार्दूल-
विक्रोडितं हत्तम् ॥ ११३ ॥
 
A
 
प्रधाचोदिति । अयं नोऽष्माकं लाम् अधाचीत् ददाह,