This page has not been fully proofread.

[४२८]
 
महानाटकम ।
 
इत्य यावहिवदति जन कौतुशोच्छूननेव
 
तावच्छन्न गगनमखिल द्यातमानैर्विमाने ॥ १०७ ॥
ततश्च । मोला मुदोच्य सुमुख शिखिन प्रवेशे
मुक्तास्तथा सुमनस सुरसुन्दरोभि ।
त्रविक्रय सकलखेचरमालिकाना
जातो यथा चिरतर तिदिवे महार्ध । १०८
अथ । वह शुद्धिविधायिनो भगवतस्तजोभिरभ्यु गते
रम्नानामनस्यया विरचिता मौली खज विती ।
 
लक्ष्मणस्य कार्य किम् ? किमाचरति म इति भाव जनो
लोकस्तत्रस्य इति यावत् कौतुकेन कुतूहलेन उच्च मानि
स्फोतानि नेत्राणि यस्य तथाभूत मन इत्यमेवम्प्रकार यावत
विवदति वितर्कयति तावत् अखिल समग्र गगनम् अन्तरीक्ष
योतमान विराजमाने विमाने देवयाने छत्र पूरितम अभू
दिति शेष ( देवा सर्वे आकाशमार्ग अवतस्थिर इनि भाव ।
 
मन्दाक्रान्ता वृत्तम ॥ १०७ ॥
 
मोतामिति । शिखिन बजे शिखिनोति पाठान्तर प्रवेशे
सुमुखी प्रफुल्लवदना सोताम उदोच्च उर्द्धदेशात् दृष्ट्वा सुर
सुन्दरोभि विद्याधरोभि तथा तेन प्रकारेण सुमनन पुष्पाणि
मुक्ता दृष्टा यथा विदिवे वर्गे सकलखेचरमालिकाना सर्वेपा
देवमालाकराणा चिरतर दोर्घकाल स्रगविक्रय कुसुम
मालाविक्रयण महार्व महामूल्य ज्ञात वसन्ततिलक
 
वृत्तम ॥ १०८ ॥
 
वज्ञ रिति ।
तेजोभि भगवतो
 
जानकी अभ्यु स्वशरीरनि सृतैरित्यर्ट
 
पासितो