This page has not been fully proofread.

नवमोऽङ्कः ।
 
वको प्रविष्टायां सौतायाम् ।
 
पदे पाय लाचा, वसनमिव कौसुन्भरजनं
कटोदेशे केशेष्वरुणरुचि कङ्क्षारकुसुमम् ।
हरिद्रामुद्रा धनकुचतटे कण्ठनिकटे,
कगानुर्वेदेवाः शपथसमये भूषणमभूत् ॥ १०६ ॥
वहिला सृजति कियतोर्जानको कि विधत्ते
कोहकछाया रघुपतिमुखे, कम्म किं लक्ष्मणस्य ।
 
[४२७]
 
साधन । अग्ने ! इव अस्मिन् समये इति शेषः, मम इदं पावनं
-विशोधनोयम् अङ्गं दह भस्मीकुरु, हि यतः त्वं सुकृतदुरित
भाग पुण्यपापकारिणां कम्मषः सुकृतदुष्कृतरूपस्ये ति भावः,
एक: मुख्यः साचो साचात् द्रष्टा । तथाच मनुः, "आदित्य
चन्द्रावनिलोऽनलश्च योर्भूमिरापो हृदयं यमञ्च । श्रद्दश्च रात्रिश्च
उभे च मध्ये धम्मैथ जानाति नरस्य वृत्तम् ॥" इति । मालिनो
वृत्तम् ॥ १०५ ॥
 
पदे इति । कृशानुरग्निः वैदेयाः गुपयसमये दिव्यव्यापार-
काले भूपणम् अलङ्कारः अभूत् तथाहि पदे चरणे पायो करे
लाचा घलक्तकरसः, कटोदेशे कोसम्भरजनं कुसुम्भकुसुमरम-
रञ्जितमित्यर्थः वसनमिव वस्त्रमिव, केशेषु अरुणरुचि रक्तप्रभं
कक्षारकुसुमं रक्तोयलम्, प्रास्ये मुखे वनकुचतटे निविड़े
म्तनतटे कण्ठनिकटे गलदेशे च हरिद्रामुद्रा हरिद्राविलेपनं,
जातमिति शेषः । शिखरिणो वृत्तम् ॥ १०६ ॥
 
वहिरिति । वद्भिः अग्निः कियतोः किम्परिमाणा: ज्वाला.
सृजति ? आविष्करोतीत्यर्थः, ज्ञानको सोता किं विधत्ते ?
करोति ? रघपतेः रामस्याक