This page has not been fully proofread.

[४२६]
 
महानाटकम् ।
 
अथ सतीत्वपरीक्षार्थमग्निप्रवेशे सोतावाक्यम् ।
श्रयं राम, स्वामी तदनुजवरी लक्ष्मण इह
स्वयं वायोः सूनुर्द्युतिकरमुखा वानरगणाः ।
ममाकारो जातो यदि दशमुखे भाववशगः
तदाहं भस्म स्यामिति विशति वहौ रघुबधूः ॥ १०४
वचसि मनसि काये जागरे स्वप्नसङ्गे
यदि मम प्रतिभावो राघवादन्यपुंसि ।
तदिह दह ममाङ्ग पावनं पावकेदं
सुकृतदुरितभाजां त्वं हि कर्मैकसाती ॥ १०५ ।
 
पाठ, सोता दिदेश अनुमेने । सोतासमौयनयनायेंति पाठे
सोताया. समोपे स्वतनिधी नयनम् आनयनं तस्मै दिदेश
आज्ञापयामास । वमन्ततिलकं हृत्तम् ॥ १०३ ॥
 
अयमिति । अयं स्वामी राम, इह अस्मिन् प्रदेशे तस्य
अनुजवर भ्रातृप्रवरः लक्ष्म, स्वयं वायोः सूनुः हनूमान्
युतिकर: सूखे तदात्मजत्वात् सुग्रोवोऽपि युतिकरोऽवोच्यते ।
द्युतिकर: सुग्रीवः मुखं प्रधानं येषां ते वानरगया, तिङन्तीति
शेष, यदि मम आकार: ङ्गं दगमुखे रावणे भावेन अनु
रागेय वगग: वशवर्ती जात, तदाहं भष्म स्याम् इति उत
"शेष रघुवधू, सोता वही भग्नो विगति प्रविष्टवतो । गिग्स
रियो ह्त्तम् ॥ १०४
 
+
 
वचमोति । यचमि वाक्ये, मनमि चित्ते, काये भङ्गे,
आगरे जागरायम्यायो, म निद्रायस्यायां, स्वप्नभाये इति
 
पाठान्सरं, राघवात् रामात् अन्यः पुमान् तम्मिन् मम पति-
भावः यदि, जात इति शेष तत् तदा है पावक पवित्रता-