This page has not been fully proofread.

'नवमोऽद्धः ।
 
[४२५]
 
प्रय मन्दोदयां प्रणमन्त्यां रामं प्रति विभीषणः ।
इयमियं मयदानवनन्दिनी विदशनायजितः प्रभवस्थली ।
किमपरं दशकन्धरगेहिनो त्वयि करोति करडययोजनम् ॥१०२॥
गमः । मन्दोदरो तव विभोषण । पहराज्ञो
 
भूयादिमा परिपालय वौर ! लडाम् ।
श्राचाप्य तं तदिति दत्तममस्तराज्यं
मोतां मभोपनयनाय दिदेश रामः ॥ १०३
 
पोड़क इति भावः, न स्यात् चेत् यदि, पुन: किन्तु क्व नु सर्वत्र
सर्वे गुणाः १ वसन्तोति शेष:, (नैव कुत्रापि सर्वेषां गुणानां
मद्भान इत्यर्थः । अव सामान्वेन विशेषसमर्थनरूपोऽयन्तर-
न्याम श्रवचन रावण इत्येतावतैव पर्याप्तत्वे व नु पुन-
रित्याटिकथनात् समाप्तपुनरात्तता दोष इति दर्पण: । शार्दूल-
विक्रोटितं वृत्तम् ॥ १०१ ॥
 

 
इयमिति । इयम् उपस्थिति भावः, इयं मयदानवस्य
नन्दिनी कन्या विदशनाघजितः इन्द्रजितः प्रसवस्थली जननी,
अपरं कि ? ववन्यमिति शेष:, दशकन्धरय रावणस्य गेहिनो
भहियो त्वयि करडययोजनं प्रगतिमित्वर्यः करोति त्वां
प्रणमतोवर्ध: । द्रुतविलम्वितं वृत्तं, "द्रुतविलम्बितमाह नभी
भरो" इति लचपात् ॥ १०२
 
मन्दोदरीति । हे विभोषण ! मन्दोदरी तक पहरानी
प्रधानमहियो भूयात्, हे वीर ! इमां मन्दोदरों लाञ्च परि-
पान्नय परिरच, दत्तं समस्तं राज्यं यौ तं १ विभोषणम् इति
श्रज्ञाप्य आदिश्य तदिति पञ्चम्यन्तमव्ययं तत् तदनन्तर-
मित्यर्थ, रामः सभायाम् उपनयनाय यहा
 
J
 
मा